SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५६२ जीवाभिगमसूत्रे भक्तिचित्रैः सश्रीकैः सोदद्यातैर्नानाविध पञ्चवर्णे स्तृणैर्मणिभिश्रोपशोभितो यावत् तत्र नागकुमार देवदेव पश्चाssसते शेरते तिष्ठन्ति निपीदन्ति त्वक्परिवर्तयन्ति रमन्ते ललति क्रीडन्ति मोदन्ते पुरा सुचीर्णानां सुपरिक्रान्तानां शुभानां कान्तानां कल्याणानां कर्मणां फलवित्तिविशेषं प्रत्यनुभवन्तो यथासुखं विहरन्ति । ' तस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभागे' तस्य खल बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे, 'एत्थ णं एगे महं पासायवडेसए पन्नत्ते' अत्रैको महान्प्रासादावतंसकः खलु प्रज्ञप्तः स हि - विजयदेवप्रासादावतंसकवद्वर्णनीयः । तस्य च प्रासादावतंसकस्यान्तर्बहु मध्यदेशमागे महत्येका सर्वरत्नमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यृतद्वयबाहल्या, तस्याश्च मणिपीठि - काया उपरि महदेकं सिंहासनं तच्चेन्द्र सामानिकादि देवयोग्यभद्रासनैः परिवृतमिति । 'चावट्ट जोयणद्धं च उड्डुं उच्चत्तेण तं चैव पमाणं, अर्द्ध आयामविवखंभेण वण्णओ जाव सीहासणं सपरिवारं ' स चैवम् - सार्द्धानि द्वापष्टिर्योजनानि द्वारा पहिले जैसा किया गया है वैसा ही यहां पर 'नानाविधैः पंचवर्णैस्तृणमणिभिश्चोपशोभितो यावत् यथासुखं विहरन्ति' इन अन्तिम पदों तक कर लेना चाहिये इन सब पदों की व्याख्या पहिले यथास्थान लिखी जा चुकी है 'तस्स बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं एगे महं पासायवडेंस पण्णत्ते' उस बहुसम रमणीय भूमिभाग के ठीक मध्य भाग में एक विशाल प्रासादावतंसक कहा गया है इस प्रासादावतंसक का वर्णन विजय देव के प्रासादावनंसक के जैसा ही है ऐसा जानना चाहिए अतः 'वावडं जोयण च उड्डुं उच्चत्तणं, तं चैव पमाणं अर्द्ध आयामचिक्खभेणं वण्णओ जाव सीहासणं सपरिवारं ' यह ६२॥ योजन की ऊंचाई वाला है ३१ योजन की लम्बाई चौडाई પદ્મા દ્વારા પહેલાં જેમ વન કરવામાં આવેલ છે, એજ પ્રમાણે અહિયાં या उरी सेवु अने ते वर्शन 'नानाविधैः पंचयर्णैस्तृणैर्मणिभिश्चोपशोभितो यावत् यथा सुखं विहरन्ति' या अंतिम पहा सुधी श्री देवु या मधा होनी व्याभ्या चडेसां यथास्थान हरदासां गावी गयेस छे. 'तस्स बहु समरमणिज्जस्स भूमिभागस्स बहुमज्यसभाए एत्थ णं एगे महं पासायवडेंसए पण्णत्ते' मे महुસમરમણીય ભૂમિભાગની ખરાખર મધ્ય ભાગમાં એક વિશાલ પ્રાસાદાવત સક છે. આ પ્રાસાદાવત કનું વર્ણન વિજય દેવના પ્રાસાદાવત...સકના વર્ણન પ્રમાણે छे. तेभ सभन्नृवु'. तेथी ते 'बावट्ठ' जोयणच उड्ढ उच्चत्तेणं तं चैव पमाणं अर्द्ध आयामविक्भणं वण्णओ जाव सीहासणं सपरिवारं ६२॥ साडी मास
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy