SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५६१ प्रमेयद्योतिका टीका प्र. ३. उ. ३ सू.८६ वेलंधरनागराजस्वरूपनिरूपणम् द्वयोर्वनपण्ड - पदमवरवेदिकयोरपि वर्णकोऽत्र दर्शितदिशा विधेयः । तस्मिन् गोस्तूपकपर्वतावासे जगती वर्णितप्रकारेण वर्णितायाः पद्मवर वेदिकाया बहिर्भागेएको महान् वनपण्डः स च देशोने द्वे योजने चक्रवालविष्कम्भेण कृष्णः कृष्णाsaभास यावत् अनेकशकटरथादि यानानां स्थानं सुरम्यः प्रासादीयः श्लक्ष्णो यावत्प्रतिरूपः इत्यादि क्रमेण वनवर्णनं कर्तव्यम् । 'गोथूभस्स णं आवासपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव ओभासयति' गोस्तूपाऽऽवासपर्वतोपरि बहुसमरमणियो भूमिभागः स यथानामक:- आलिङ्गपुष्करमिति वा मृदङ्गतलमिति वा सरस्तलमिति वा करतलमिति वा आदर्शतलमिति वा चन्द्रमण्डलमिति वा सूर्यमण्डलमिति वा उरभ्रचर्मेति वा ऋषभचर्मेति वा यावद् द्वीपिचर्मेति वाऽनेकशंकुकीलक सहस्रवितताऽऽवर्तप्रत्यावर्तश्रेणि स्वस्तिक सोवस्तिक पुष्पमाणवर्द्धमानमत्स्यमकराण्डक पुष्पवेली पद्मपत्र सागरतरङ्गवासन्तिकलता पद्मलता वर्णन पीछे किया जा चुका है वर्णन कर होना चाहिए तथा च जिसका वर्णन जगती की तरह किया गया है ऐसी उस पद्मयर वेदिका के बहिर्भाग में एक विशाल वनषण्ड है यह वनपण्ड कृष्ण, कृष्णावभास आदि प्रतिरूपक तक के विशेषणों वाला है इसका चक्रवाल विष्कम्भ कुछ कम दो योजन का है यह अनेक शकट, रथ आदि वाहनों का स्थान है 'गोथूभस्स णं आवासपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते' इस गोस्तूप आवास पर्वत के ऊपर का जो भूमिभाग है यह बहुसम रमणीय है इसका वर्णन 'स यथानामकः आलिंगपुष्करमितिवा, मृदङ्गतलमितिया, सरस्तलमितिवा, करतलमितिवा, आदर्शतलमितिया, चन्द्रमण्डलमितिवा, सूर्यमण्डलमितिया, उरभचर्मेतिया, वृषभचर्मेतिवा, यावद् ग्रीपिचर्मेतिवा' इत्यादि पदों ખન્નેનું વર્ણન જે પ્રમાણે પાછલા સૂત્રમાં કરવામાં આવેલ છે. એ પ્રમાણે કરી લેવું. તેમજ જેનું વન જગતીની માફક કરેલુ' છે, એવીએ પદ્મવર વેદિકાના બહારના ભાગમાં એક વિશાલ વનખંડ છે. આ વનખંડ કૃષ્ણ કૃષ્ણાવભાસ વિગેરે પ્રતિરૂપ સુધિના વિશેષણા વાળા છે. તેના ચક્રવાલ વિષ્ણુ ભ કઇક એછે. એ ચેાજનના છે. તે અનેક શકટા–ગાડાએ રથા, વિગેરે વાહનાનું स्थान छे. 'गोथूभरसणं आवासपव्ययस्स उवरिं बहुसमरमणिज्जे भूमिभागे પદ્મત્તે આ ગેાસ્તૃભ આવાસ પર્યંતની ઉપરના જે ભાગ છે, તે હું સમरमणीय छे. तेनु वर्णन ' स यथा नामकः आलिंगपुष्करमितिबा, मृदंगतलमिति घा, सरग्तलमिति वा, करतलमिति वा, आदर्शतलमितिवा, चन्द्रमंडलमिति वा, सूर्यमण्डलमिति वा, उरभचमे ति वा, घृपभचर्मेति वा, यावत् द्वीपिचर्मेति वा विगेरे नी० ७१
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy