SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ भीवामिगम ५४० कायस्तिष्ठति, 'एवामेव सपुत्वावरेणं लवणसमुद्दे सत्तपायालसहस्सा अट्ट य चुलसीया पायालसया' एवमेव पूर्वापरसमुदायसंख्यया सप्त पातालकलशसहस्राणि अष्ट संख्यकानि क्षुद्रपातालकलशशतानि चतुरशीत्यधिकानि ७८८४ लवणसमुद्रे 'भवंतीतिमक्खाया' भवन्तीत्याख्यातमन्यैरपि तीर्थकरैः इति । तदुक्तम् 'अन्नेवि य पायाला खुडालंजरगसंठिया लवणे। अट्ठसया चुलसीया सत्तसहस्सा य सम्वेवि ॥१॥ पायालाण विभागा सव्वाणवि तिन्नि तिन्नि विभेया। हे हिमभागे वाऊ मझे वाऊ य उद्गं य ॥२॥ उवरि उदगं भणियं पढमगवीएसु वाउ संखुभियो। उर्ले वा मइ उदगं परिवइ जलनिही खुभिभो ॥३॥ छाया--अन्येपिच पातालकलशाः क्षुद्रालंजरसंस्थिता लवणे । अष्टशतानि चतुरशीतानि सप्तसहस्राणि च सर्वेऽपि ॥१॥ अप्कायिक जीव रहता है । 'एवामेव सपुवावरेणं लवणसमुद्दे सत्त पायालसहस्सा, अट्ठय चुलसिया पातालसया भवंतीति मक्खाया' ये सय पातालकलश मिल कर लवणसमुद्र में सात हजार आठ सौ चौरासी कहे गये हैं। यही सय चात 'अन्ने वि य पायाला खुड्डालंजरग संठिया लवणे' अट्ठसया चुलसीया सत्त सहस्साय सव्वे वि ॥१॥ पायालाण विभागा सब्वाण वि तिनि तिनि वि भेया, हेहिम भागे वाऊ मज्झे वाउ य उदगं च ॥२॥ उवरिम उदगं भणियं पढमगवीएसु वाउसंखुभिओ उर्छ वामह उद्गं परिवह जलनिहीं खुभिओ॥३॥ इन तीन गाथाओं द्वारा प्रकट की गई है जब 'तेसिं महापायाઅને અષ્ઠાયિક જી રહે છે. તથા ઉપરના વિભાગમા અષ્ઠાયિક જીવેજ २ छ. 'एवामेव सपुव्वावरेणं लवणसमुद्दे सत्तपायालसहस्सा अट्ठय चुलसिया पातालसया भवतीतिमक्खया' मा मधा पाda se भजीर सवसमुद्रमा સાત હજાર આઠસો ચેર્યાશી થાય છે. આ તમામ વાત 'अन्ने वि य पायाला खुडालंजरगसंठिया लवणे । । अनुसया चुलसीया सत्त सहस्साय सव्वे वि ॥ १ ॥ पायालाण विभागा सव्वाण वि तिन्नि तिन्नि वि भेया । हेट्ठिमभागे वाउ मज्झे- बाउ य उदगं च ॥ २ ॥ उवरिं उदगं भणियं पढम वीएसु वाउ संखुभिओ । उड्ढ वा मइ उदगं परिवठ्ठइ जलनिही खुभिओ ॥ ३ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy