SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू.८३ लवणसमुद्रे जलवृद्धिहासनिरूपणम् ५४१ पातालानां विभागाः सर्वेषामपि त्रयस्त्रयो विज्ञेयाः। अधस्तनभागे वायुः मध्ये वायुश्च उदकश्च ॥२॥ उपरितनभागे उदकं भणितं प्रथमद्वितीययोर्वायुः संक्षुभितः । ऊर्ध्वं वामयति निष्काशयति उदकं परिवर्धते जलनिधिः क्षुभितः॥३॥ 'तेसि णं महापायालाणं - खुड्डागपायालाण य हेटिममज्झिमिल्लेसु तिभागेयु' तेषां खलु महापातालानां क्षुद्रपातालकलशानां चाऽधस्तन-मध्यमेषु त्रिभागेषु जगस्थिति स्वाभाव्यात्प्रतिदिवसं द्विकृत्वस्तत्रापि चतुर्दश्यादि तिथिषु सातिशयम्, 'बहवे ओराला वाया संसेयंति' वहव उदारा ऊर्ध्वगमनस्वभावाः प्रबल शक्तयश्च उत्-प्रावल्येनाऽऽरो येषां ते उदारा वाताः संस्विद्यन्ते उत्पत्यभिमुखी भवन्ति, ततः क्षणानन्तरम्-'संमुच्छिमंति एयंति-चलंति कंपंति घट्टति खुब्भंति फंदेंति । तं तं भावं परिणमंति' संमूर्च्छन्ति लब्धात्मलाभा भवंति एजन्ते चलन्ति कम्पन्ते घट्टन्ते-परस्पर माघातमाप्नुवन्ति क्षुभ्यन्ते-महाद्भुतशक्तिकाः सन्तः ऊर्ध्वमितस्ततो विप्रसरन्ति उदीरयन्ति अन्यान् वातान् जलंचोत्प्रेरयन्ति देशलाणं खुड्डागपायालाण य हेहिम मज्झिमल्लेिख तिभागेसु बहवे ओरा. ला.वाया संसेयंति' उन महापाताल कलशों के और क्षुद्र पातालकलशों के नीचे के और मध्य के त्रिभाग में ऊर्ध्वगमन स्वभाव वाले अथवा प्रवल शक्ति वाले वायुकाय उत्पन्न होने के सन्मुख होते हैं 'समुच्छंति' संमूर्च्छन जन्म से आत्म लाभ करते हैं एयंति चलंति, कंपति, खुम्भंति घट्टति, फंदंति, तं तं भावं परिणमंति' सामान्य रूप से कंपित होते हैं विशेषरूप से कंपित होते हैं, बहुत जोर से चलते हैं, परस्पर में घर्षित होते हैं और अद्भुत शक्ति शाली बन कर ऊपर तथा इधर उधर फैलते हैं इस प्रकार से वे जब भिन्न २ भाव रूप में परिणमित होते है-दूसरी वायुओं को और जल को प्रेरित करते हैं और देश कालो मात्राथाय द्वारा प्राट ४२वामां आवे छे. न्यारे 'तेसिं महापायालाणं खुड्डाग पो गालाण य हेटिममज्झिमिलेमु तिभागेसु वहवे ओराला वाया संसरंति' से મહાપાતાલ કલશોના અને શુદ્રપાતાલકલશેના નીચેના અને મધ્યના વિભાગમાં ઉર્વગમનના સ્વભાવવાળા અથવા પ્રબળ શક્તિવાળા વાયુકાય ઉત્પન્ન થવાના सन्मुस डाय छे. 'संमुच्छिंनि' समूछन भथी मामलाल ४२ छ. 'एयंति चलति, कंपति, खुमंति, घति, फइंति, तं तं भावं परिणमंति' सामान्यपाथी કાપત થાય છે. વિશેષપણુથી કંપિત થાય છે. ઘણાજ જોરથી ચાલે છે. પરસ્પર ઘસાય છે. અને અદભુત શક્તિવાળા બનીને ઉપર તથા આમતેમ ફેલાય છે. આ રીતે તેઓ જ્યારે જુદા જુદા ભાવથી પરિણત થાય છે, બીજા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy