SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ - - जीवामिगमसूत्र पूर्णी मासो यस्यामिति व्युत्पत्तेः तथा च कृष्णपंचदश्यां, परे तु व्याचक्षतेपूर्णी माः चन्द्रोऽस्यामिति पौर्णमासी तस्यां शुक्लपश्चदश्यां तथा च चतुर्दश्यष्टम्युदिष्टं पौर्णमासीषु चतुर्दष्टम्यमावस्या पूर्णिमासु तिथिसमुदायेषु 'अइरेगं २' अतिरेकम् २ अतिशयेन 'वाइवा-हायइवा' वर्धते वा हीयते वा स्वाभाविक प्रमाणान्यूनाऽऽधिक्यं भजते, भगवानाह-'गोयमा' गौतम ! 'जंबुद्दीवस्स णं दीवस्स चउदिसि वाहिरिल्लाभो वेइयंताओ लवणसमुई पंचाणउई २ जोयणसहस्साई ओगाहिता' जंबूद्वीपस्य खलु द्वीपस्य चतसृष्वपि दिक्षु बाह्यवेदिकान्तात् लवणसमुद्रं पंचनवति योजनसहस्राणि अवगाह्य अन्तः प्रविश्य 'एत्य णं चत्तारि महालिंजरसंठाणसंठिया' अत्र खलु चत्वारो महालिंजरं महाघटस्तेषां संस्थानेनाऽऽकारेण संस्थिताः अतिमहान्तः 'महापायाला पन्नत्ता' महापाताला: महापातालकलशाः प्रज्ञप्ताः । उक्तं च 'पण नउइ सहस्साई ओगाहित्ता चउदिसिं लवणं । चउरोऽलिंजरसंठाणसंठिया होति पायाला ॥१॥ को प्राप्त हुआ देखा जाता है सो इसका क्या कारण है ? और फिर कमती हो जाता है इसका क्या कारण है ? इस प्रश्न के उत्तर में प्रभु कहते हैं 'जंबुद्दीवस्स णं दीवस्स चउदिसि बाहिरिल्लाओ वेइयंताओ लवणसमुई पंचाणउति २ जोयणसहस्साइं ओगाहित्ता' हे गौतम ! जम्बूदीप की चारों दिशाओं में बाह्य वेदिकान्त से लवणसमुद्र में ९५ हजार २ योजन भीतर जा कर 'एत्थ णं चत्तारि महालिंजरसंठाणसंठिया' यहां बडे भारी कुम्भ के संस्थान-आकार-वाले चार 'महापायाला पन्नत्ता' महापाताल कलश कहे गये हैं उक्तं च 'पणनउइसयसहस्सा ओगाहित्ता चउद्दिसि लवणं 'चउरो लिंजर संठाणसंठिया होति पायाला' અને પાછળથી ઓછું થઈ જાય છે, તેનું શું કારણ છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री ४९ छ -'जंबुद्दीवस्स णं दीवस्स चउदिसि बाहिरिल्लाओ वेइयंताओ लवण. समुदं पंचाणउतिं पंचाणउति जोयणसहस्साई ओगाहित्ता' ७ गौतम ! भू. દ્વિીપની ચારે દિશાઓમાં બહારની વેદિકાના અંતભાગથી લવણસમુદ્રમા ૫ ५या २ २ थान २ पाथी. 'एत्थ णं चत्तारि महालिंजरसंठाण संठिया' त्या मे मोटरस-घाना संस्थान-मारवा या२ 'महापायाला पन्नत्ता' महापातास ४ - ४धु ! छे - 'पणनउइसहस्साई ओगाहिता चउदिसिं लवणं । चउरो लिंजरसंठाणसंठिया होति पायाला' ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy