SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ ३.३ सू.८३ लवणसमुद्रे जलवृद्धिह्रासनिरूपणम् ५३१ -उपरि मुखमूले-एकैकं योजनशतं विष्कम्मेण । तेषां खलु क्षुद्रपातालानां कुडयाः सर्वत्रसमाः दशयोजनानि वाहल्येन प्रज्ञप्तानि सर्ववज्रमयाणि अच्छानि यावत्प्रतिरूपाणि । तत्र खलु बहवो जीवाः पुद्गलाश्च यवादशाश्वता अपि । प्रत्येकं २ अर्धपल्योपमस्थितिकाभि देवताभिः परिगृहीताः । तेषां खलु क्षुद्रपातालानां त्रयस्त्रिभागाः प्रज्ञप्ताः तद्यथा-अधस्तनविभागो-मध्यमस्त्रिगागः-उपरितनस्त्रिभागः ते खलु त्रिभागास्त्रीणि योजनशतानि निशानि योजनविभागं च वाहल्येन प्रज्ञप्ताः । तत्र खल्ल यः अधस्तनस्त्रिगायः अत्र खलु वायुकायः, मध्यमे त्रिभागे-वायुकायोऽकायश्च, उपरितनेऽप्कायः, एवमेव सपूर्वापरेण लवणसमुद्रे सप्तपातालसहस्राणि अष्टौ चतुरशीत्यधिकागि पातालशतानि भवन्तीत्याख्यातम् । तेपां खलु महापातालानां क्षुद्रपातालानां चाऽधस्तनमध्यमयो स्विभागयोहवउदाराः वाताः संखिद्यन्ते-संमूर्छन्ति-एजन्ते चलन्ति कंपन्ते-क्षुश्यन्ति घट्टन्ते -स्पन्दन्ते तं तं भावं परिणमन्ति । तदा खलु तदुदकम् उन्नाम्यते यदा खलु तेषां महापातालानां क्षुद्रपातालानां च अधस्तनमध्यमयोः त्रिभागयोः नो वहव उदारा यावत् तं तं भावं न परिणमंति तदा खलु तदुदकं नो उन्नाम्यते अंतरापि च खलु ते वातसुंदरयन्ति अंतरापि च खलु तत् उदकमुन्नाम्यते अंतरापि च ते वाताः नोदीरयंति अंतरापि च खलु तत् उदकं नो उन्नाम्यते । एवं खलु गौतम ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्ट पौर्णमासीषु अतिरेकं २ वर्द्धते वा हीयते वा ॥सू. ८२॥ ___टीका-'कम्हा णं भंते ! लवणससुद्दे' कस्मात्कारणात् खलु भदन्त ! लवणसमुद्र 'चाउदंसह मुदिट्ठ पुणिमासिणीसु' अत्र उद्दिष्ठाऽमावस्या पौर्णमासी प्रतीता, ___ लवणसमुद्र में जो चतुर्दशी आदि तिथियों में जल की अधिक वृद्धि देखी जाती है सो इसमें क्या कारण हैं-इसी बात को अब गौतम स्वामी प्रभु से पूछते हैं____ 'कम्हा णं भंते ! लवणसमुद्दे चाउस पुणिमासिणीसु अतिरेग'-इत्यादि । । टीकार्थ-हे भदन्त ! लवणसमुद्र का पानी चतुर्दशी, अष्टमी, अमावस्या एवं शुक्लपक्ष की पूर्णमासी तिथियों में जो अतिशय वृद्धि 'લવણસમુદ્રમાં જે ચૌદશ વિગેરે તિથિમાં પાણીની વધારે વૃદ્ધિ દેખાય છે તે તેમાં શું કારણ છે? એજ વાત હવે ગૌતમસ્વામી પ્રભુશ્રીને પૂછે છે'कम्हाणं लवणसंमुद्दे चाउदसमुट्ठि पुण्णिमासिणीसु अतिरेगे' त्याहि. . ટીકાથ– હે ભગવન લવણસમુદ્રનું પાણી ચૌદશ, આઠમ, અમાસ અને પુનમ એ તિથિમાં જે અત્યંત વધેલું જણાય છે. તેનું શું કારણ છે?
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy