SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ P healfant टीका प्र.३ ७.३ सू.८२ लवणसमुद्रे चन्द्रादीनां परिसंख्या ५२७ पुतिमद् द्योतयन् द्योतयन्ति - द्योतयिष्यन्ति । चत्वारो हि लवणसमुद्रे चन्द्राभवन्ति एकैक - चन्द्रस्य परिवारेऽष्टाविंशतिर्नक्षत्राणि ततोऽष्टाविंशतेश्चतुर्भिर्गुणने द्वादशोत्तरं शतम् इति । 'तिनि वावण्णा महग्गहसया चारं चरिंसु' - त्रीणि द्विपञ्चा शदधिकानि महाग्रह शतानि चारमचरन् - चरन्ति - चरिष्यन्ति एकैकस्य शशिनः परिवारेऽष्टाशी ते ग्रहाणां भावात् । 'दुण्णिसयसहस्सा सत्तट्ठेि च सहस्सा नव य सया' द्वेशतसत्रे सप्तषष्टि सहस्राणि नव च शतानि, तारागणकोडाकोडीणं सोमं सोभि सुवा- ३१ तारागण कोटीकोटीनां शोभामशोभन्त-शोभन्ते शोभिष्यन्ते तदुक्तम् 'चत्तारि चेव चंदा चत्तारिय सूरिया लवणतोए बारं नवखत्तसयं गहाण तिन्नेव बावन्ना ? दोवेव ससहस्सा सत्तट्ठी खलु भवे सहस्सायनव य सया लवणजले तारागणकोडि कोडीणं २ 1 जोगं जोएंसु वा' लवणसमुद्र में ११२ नक्षत्रों ने चन्द्रादिकों के साथ योग किया है अब भी वे करते हैं और आगे भी वे करेगें लवणसमुद्र में चार चन्द्र है एक एक चन्द्र के परिवार में २९२ नक्षत्र हैं २८ को चार गुणा करने पर११२ हो जाते हैं 'तिनि बावण्णा महग्गह सया चारं चरिंसु' ऐसा जो यहाँ कहा गया है सो एक एक चन्द्र के परिवार में ८८ - ८८ ग्रहों का परिवार है इस तरह यहाँ ग्रहों का परिवार ३५२ हो जाता है 'दुण्णि सयसहरसा सत्तट्ठि च सहस्सा नवय सया०' ऐसा जो कहा गया है सो - 'चत्तारि चेव चत्तारिय सूरिया लवणतोए 'बारं नक्खत्त सयं गहाण तिन्नेव बावन्ना' ॥१॥ સાથે ચાગ કર્યાં છે. વર્તમાનમાં પણ તે ચેાગ કરે છે, અને ભવિષ્યમાં પણ ચેાગ કરશે, લવણુસમુદ્રમાં ચાર ચદ્રો છે, એક એક ચંદ્રના પરિવારમાં ૨૯૨ અસેાખાણુ નક્ષત્ર છે. ૨૮ અત્યાવીસને ચાર ગણા કરવાથી ૧૧૨ એસે मार थर्ध लय छे. 'तिनि बावण्णा महग्गहसया चारं चरिंसु मा प्रमाणे અહીંયાં કહેવામાં આવેલ છે. તે એક એક ચદ્રના પરિવારમાં ૮૮ અઠ્યાસી ૮૮ અઠ્યાસી ગ્રહેાના પરિવાર છે, એ રીતે અહીયાં ગ્રહેાના પરિવાર ૩પર त्राणुसो यावन था लय छे. 'दुण्णिसयसहस्सा सत्तट्ठि च सहस्सा नवयसया०' मे પ્રમાણે જે કહ્યું છે એ 'चत्तारि चेव चत्तारिय सूरिया लवणतोए । बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना ॥ १ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy