SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५२८ - जीवाभिगमसूत्रे चत्वार एव चन्द्राः चत्वारश्च सूर्या लवणतोये। द्वादश नक्षत्रशत ग्रहाणां त्रीण्येव द्विपंचाशत् ॥१॥ द्वावेव शतसहस्र सप्तपष्टिः खलु भवेयुः सहस्राणि च । नव च शतानि लवणजले तारागण कोटिकोटीनाम् ॥२॥ __इति छाया ॥सू० ८२॥ इह लवणसमुद्रेपु खलु चतुर्दश्यादितिथिपु नदीमुखानामापूरणतो जलमतिरेकेण प्रवर्द्धमान मुपलभ्यते तत्कारणं पिपृच्छुरिदमाह- . मूलम्-कम्हाणं,भंते ! लवणसमुद्दे चाउद्दसटमुदिट्ट पुष्णि मासिणीसु अनिरेग-२ वड्डति वा हायति वा ? गोयमा! जंबुद्दीवस्त णं दीवस्स चउदिसिं बाहिरिल्लाओ वेइयंताओ लवणसमुदं पंचाणउति जोयणसहस्साई ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइ महालया महापायाला पन्नत्तातं जहा-वलयामुहे केतूए जूवे ईसरे, जे णं महापायाला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साई विखंभेणं सझे एगपदेसियाए सेढीए एगमेगं जोयणसत. सहस्सं विक्खंभेणं उवरिं मुहमूले दस जोयणसहस्साइं विक्खंभेणं । तेसि णे महापायालाणं कुड्डा सव्वत्थ समा दस जोयण सतबाहल्ला पण्णत्ता सव्व वनरामया अच्छा जाव पडिरूवा । तत्थ णं वहवे जीवा पोग्गला य अवकमंति विउक्कमंति:चयंति उवचयंति सासयाणं ते कुड्डा व्वट्रयाए वण्णपज्जवेहिक असासया। तत्थ णं चत्तारि देवा महिडिया जाव पलिओवम दो चेव सयसहस्सा सत्तट्ठी खल्लु भवे सहस्प्ता य।. "नव य सया लवण जले तारागण कोडिकोडीणं' इस कथन के अनुसार कहा गया है इस तरह से यहां दो लाख सडसठ हजार नौ सौ कोडाकोडी तारागणों की संख्या निकल आती है ॥८२॥ दो चेव सयसहस्सा' सत्तट्ठी खलु भवे सहस्सा य । नवयसया लवणजले तारागण कोडिकोडीणं ।। २ ॥ આ કથન પ્રમાણે કહેલ છે. આ રીતે અહીયાં બે લાખ સડસઠ હજાર નસે કેડાછેડી જેટલી તારાઓની સંખ્યા થઈ જાય છે, જે સૂ૦ ૮૨ |
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy