SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.७९ पुष्करिण्याः मध्यगतप्रासादावसतंकः ४९१ एगे महं कूडे पन्नत्ते-तं चेव' सुदर्शना जम्चा उत्तरभवनस्य पश्चिमेनोत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वदिशि अत्र खल महानेकः कूटः प्रज्ञप्तः तदेवयथा कूटस्य तत्रस्थितसिद्धायतस्य च वक्तव्यतोक्ता सैवेहापि । 'जंवूए उत्तर भवणस्स पुरस्थिमेणं-उत्तरपुरथिमिल्लस्स पासायवडे सगस्स पच्चत्थिमेणंएत्य णं एगे महं कूडे पन्नत्ते' जव्वा उत्तरभवनस्य पूर्वेणोत्तरपूर्वस्य प्रासादावतंसकस्य पश्चिमेन अत्रैको महान् कूटः प्रज्ञतः तं चेव' तदेव 'पमाणं तहेव सिद्धायतणं च' प्रमाणकं च तथैव सिद्धायतनं जिनप्रतिमान्तमानेतव्यम् । 'जंबू णं सुदंसगा-अन्नेहिं वहूहिं तिलएहिं लउएहि जाब रायरुक्खेहिं हिंगुरुक्खे जाव पश्चिम कोण के प्रासादावतंसक की पूर्व दिशा में एक विशाल कूट है 'जंबूए उत्तर भवणस्स पुरथिमेणं उत्तर पुरथिमिल्लस्स पासायसडेंसंगस्स पुरथिमेणं एत्थणं एगे महं कूडे पण्णते' जम्बू सुदर्शना के उत्तर दिशा के भवन की पूर्व दिशा में और उत्तर पूर्व कोने में स्थित प्रासादावतंसक की पूर्वदिशा में एक विशाल कूट है 'जंबूए उत्तर भवणस्स पुरथिमेणं उत्तर पुरथिमिल्लस्स पासायवडे सगस्स पच्चस्थिमेणं एत्थणं एगे महं कूडे पण्णत्ते' जंबू सुदर्शना की उत्तर दिशा के भवन की पूर्व दिशा में और उत्तर पूर्व के कोने के प्रासादावतंसक की पश्चिम दिशा में एक विशाल कूट है । 'तं चेव पमाणं सिद्धायतणं च' यहां इन सव कूटों का सिद्धायतनों का एवं उनमें विराजमान १०८ जिन कामदेव प्रतिमाओं का और निद्वार आदिकों का प्रमाण पूर्व में जैसा कहा गया है वैसा ही है। 'जंबूणं सुदंसणान्नेहिं बहूहिं लउएहिं जाव रायरुक्खेहि हिंगुरुक्खेहि जाच सव्वओ समंता संपरिक्खित्ता' भूना प्रासात सनी पू शाम में विशदूट छ. 'जंबूए उत्तरभवणस्स पुरस्थिमेणं उत्तरपुरथिमिल्लरस पासायव.सगस्स पुरथिमेणं एत्थणं एगे महं कूडे पण्णत्ते' भूसुश नानी त२ हिशाना सपननी पूर्व दिशामा मने ઉત્તરના ખૂણામાં આવેલ પ્રાસાદાવર્તસકની પૂર્વ દિશામાં એક વિશાળ ફૂટ છે. 'जंबूए उत्तरभवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेण एत्थणं एगे महं कूडे पण्णत्ते' भूसुश नानी उत्तर शिाना सपननी पूशामां અને ઉત્તરપૂર્વના ખૂણાના પ્રાસાદાવર્તસકની પશ્ચિમ દિશામાં એક વિશાળ ३८ छ. 'तं चेव पमाणं सिद्धायतणच' मडीयो मे १ टूटानु सिद्धायतननु તથા તેમાં બિરાજમાન ૧૦૮ એક આઠ જીન-કામદેવની પ્રતિમાઓનું અને ત્રણ દરવાજાઓ વિગેરેનું પ્રમાણ પહેલાં જેમ કહેવામાં આવેલ છે, એ જ प्रमाणे समो . 'जंबूणं सुदंसणान्नेहिं बहूहिं लउएहिं जाव रायरुक्लेहि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy