SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४९० जीवाभिगमसरे भवनस्य परतो दक्षिणपश्चिमदिक् स्थितप्रासादावतंसकस्य पूर्वेण अत्र खल्वेको. महान्कूटः 'जबूतो पच्चस्थिमिल्लस्स भवणस्त-दाहिणेणं-दाहिण पञ्चस्थिमिल्लस्स पासायवढे सगस्स-उत्तरेणं-एत्थ णं एगे महं कूडे पन्नत्ते-तं चेव पमाणं सिद्धायतणं च' 'जंबूतः-पश्चिमभवनस्य दक्षिणेन दक्षिण पश्चिमस्थ प्रासादावतंसकस्योत्तरेणोत्तरस्याम् अत्र खल्वेको महान् कूटः प्रज्ञप्तः तदेव प्रमाण सिद्धायतनं च जम्बूसुदर्शना पूर्वद्वारस्थित भवनकूटप्रमाणवत् वक्तव्यताऽत्रेति । 'जंबूए पच्चस्थिमभवण उत्तरेणं-उत्तर पच्चस्थिमस्स पासायव. सगस्स दाहिणे -एत्थ णं एगे महं कूढे पन्नत्ते-तंचेव पमाणं सिद्धायतणं च' जम्बू सुदर्शनायाः पश्चिमाशास्थित भवनस्योत्तरेणोत्तरपश्चिमायां प्रासादावतंसकस्य दक्षिणदिशिअत्रैको महान्खलु कूटः प्रज्ञप्तः तदेव प्रमाण सिद्धायतनं च । 'जंवूए उत्तरस्स भवणस्स पच्चस्थिमेणं-उत्तरपच्चत्थिमस्स पासायवढे सगस्स-पुरस्थिमेण-एत्थ णे: 'पुरथिमेणं' पूर्वदिशा में 'एत्थणं एगे महं कूडे पण्णत्ते' एक विशाल कूट है 'जंबूओ पच्चस्थिमिल्लस्स भवणस्स दाहिणेणं दाहिणपच्चथिमिल्लस्स पासायवडे सगस्त उत्तरेणं एत्थगं एगे महं कूडे पन्नत्ते' इसी तरह जंबूसुदर्शना की पश्चिम दिशा के भवन की दक्षिण दिशा में और नैऋत्यकोण के प्रासादावतंसक की उत्तर दिशा में एक विशाल कूट है जंबूए पच्चत्थिम भवण उत्तरेणं उत्तर पच्चस्थिमस्स पासायवडे सगस्स दाहिणेणं एत्थणं एगे महं कूडे पण्णत्ते' इसी तरह जम्बूसुदर्शना की पश्चिम दिशा के भवन की उत्तर दिशा में और वायव्य कोन के प्रासादावतंसक की दक्षिण दिशा में एक विशाल कूट है 'जंबूए उत्तरस्स भवणस्स पच्चत्थिमेणं उत्तर पच्चत्थिमस्स पासायवडे सगरस पुरथिमेणं एत्थणं एगे महं कडे पण्णत्ते जम्बू सुदर्शना की उत्तरदिशा के भवन की पश्चिम दिशा में और उत्तर मन नैऋत्य याना आसक्त सनी 'पुरस्थिमेणं' पू शिम 'एत्थ णं एगे महं' कूडे पण्णत्ते' को प्रमाणेन। सुदर्शनानी पश्चिम न सपननी દક્ષિણ દિશામાં અને નિત્ય ખૂણાના પ્રાસાદાવર્તસકની ઉત્તર દિશામાં એક विट छे. 'जंबूए पच्चत्थिमवण उत्तरेणं उत्तरपच्चस्थिमस्स पासायवडें . सगस्स दाहिणेणं एत्थ णं एगे महं कूडे पण्णत्ते' से प्रभारी सुश नानी પશ્ચિમ દિશાના ભવનની ઉતર દિશામાં અને વાયવ્ય ખૂણાના પ્રાસાદાવતંકની दक्षिण दिशामा ४ विट मावस छे. 'जंवूए उत्तरस्स भवणस्स पच्चत्थि मेणं उत्तर पच्चन्थिमस्स पासायवडे सगस्स पुरथिमेणं एत्थ णं एगे महं कूडे पण्णत्ते' જંબુસુદનાની ઉત્તર દિશાના ભવનની પશ્ચિમ દિશામાં અને ઉત્તર પશ્ચિમ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy