SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.७५ नीलबंतादिह्रदनिरूपणम् ४३१ युक्तमिवाचिः सहस्रमालिन रूपकसहस्रकलितं दीप्यमानं देदीप्यमानं चक्षुलौंकम् लेशम्, शुभस्पर्श मङ्गलकारी स्पर्शजनकम् सश्रीक रूपं काञ्चनमणिरत्नस्तूपिकाकम् नानाविध पंचवर्णघण्टापताकाऽतिपताकमाण्डितशिखरं लाउल्लोइयमहितं गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलम् उपचित चन्दनकलशम् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागम् आसक्तोत्सतविपुलवृत्तवग्धारितमाल्यदामक लापं पंचवर्ण सरससुरभिमुक्तपुष्पपुञ्जोपचारकलितं कालागुरुप्रवरकुन्दुरुष्कतुरुष्क धूपमघमघायमानगन्धोद्धृताभिरामं सुगन्धवरगन्धं गन्धवर्तिभूतम् अप्सरोगणसंघ संविकीर्णम् दिव्यत्रुटितमधुरशब्दसंप्रणादितम् सर्वरत्नमयमच्छं श्लक्ष्णं निर्मलं नीरजस्कं निष्पकं निष्कण्टकच्छायं सप्रभं समरीचिकं सोधोतं प्रासादिकं दर्शनीय मभिरूपं प्रतिरूपम् एतत्पर्यन्तं भवनवर्णनम् । 'तस्स णं भवणस्स तिदिसिं तो दारा पन्नत्ता' यथावर्णितस्य तस्य भवनस्य त्रिदिशि एकैकस्यामेकैकद्वार भावेन त्रीणि द्वाराणि प्रज्ञप्तानि तथाहि-'पुरथिमेणं-दाहिणेणं उत्तरेणं' पूर्व दक्षिणोत्तरामु दिक्षु-प्रत्येकत्रैकतया त्रीणि द्वाराणि । 'ते णं दारा पंच धणुसयाई उड्ढं उच्चतेणं' पञ्च धनुः शतानि तानि द्वाराणि खलु ऊर्ध्वमुच्चैस्त्वेन 'अडाइज्ज धणुसताइं विक्खंभेणं' अर्धतृतीयानि धनुषां शतानि सार्धद्वे धनुश्शते विष्कम्भेण 'तावतियं चेव पवेसेणं' तावत्प्रमाणं अर्धतृतीय धनु शतान्येव प्रवेशेरूपम्' इन अन्तिम पदों तक यहां किया गया है सो कर लेना चाहिये इन समस्त पदों का अर्थ यथा स्थान लिखा जा चुका है 'तस्सणं भवणस्स तिदिसिं' इस भवन की तीन दिशाओं में 'तओ दारापन्नता तीन दरवाजे हैं जो इस प्रकार से है 'पुरथिमेणं दाहिणेणं उत्तरेणं' पूर्वदिशा में एक दरवाजा है दक्षिण दिशा में एक दरवाजा है और उत्तर दिशा में एक दरवाजा है 'ते णं दारा पंचधणुसयाई उडूं उच्च. तेणं' ये दरवाजे पांच सौ धनुष के ऊंचे हैं एक एक दरवाजे की यह ऊंचाइ जाननी चाहिये 'अडाइज्ज धणुसताई विखंभेणं' और २५० भक्तिचित्रम्' त्या पोथी बन 'दर्शनीयम् अभिरूपम् प्रतिरूपम्' मा छेसा પદ સુધી અહીંયાં કહેલ છે. તે સમજી લેવું. આ સઘળા પદેને યોગ્ય અર્થ सवामा मापी गये छ. 'तस्स णं भवणस्स तिदिसिं' म सपननी नाणु हिमामा 'तओ दारा पण्णत्ता' प ४२पालमा छ. २ मा प्रभाए छे. 'पुरस्थिमेणं दाहिणेणं उत्तरेणं' पूर्व दिशामा ४ ४२वान छ. दक्षिा हिशमां ४ १२वाले छे. मने उत्तर दिशामा ४ ४२वान छ, 'तेणं दारा पंच धणुसयाई उड्ढे उच्चत्तणं' से ४२वानमा ५०० पांयसो धनु५ ॥ छ. २ या ४ ४ ४२वातनी समरपी 'अढाइज्जं धणुसयाई विक्खंभेणं' भने .
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy