SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ____३६९ प्रमेयधोतिका टीका प्र.३ उ.३ १.७० विजयद्वारनिरूपणम् प्रत्येकम् ,प्रत्येकैकस्मिन् प्रत्येकैकस्मिन् 'पुषण्णत्थेसु भद्दासणेसु णिसीअंति' पूपिकल्पितशुभासनेषु निपीदन्ति, 'तए णं तस्स विजयरस देवस्स' ततः परस्तात् विजयदेवस्य, 'दाहिणपुरस्थिमेण दक्षिणपूर्वस्याम्, 'अभितरियाए परिसाए" आम्यन्तरिकायां परिपदि 'अट्ठदेवसाहस्सीओ' अष्टौ देवानां सहस्त्राणि, 'पत्तेयं-२' प्रत्येकं प्रत्येकम्, 'जाव णिसीयंति' यावत्सुसज्जिता निषीदन्ति भद्रासनेषु । 'एवं दक्खिणेणं मज्झिमियाए परिसाए' एवं दक्षिणस्यां मध्यमिकायाः पर्षदः स्थाने, 'दसदेवसाहस्सीओ जाब निसीयंति' दश सहस्त्राणि देवानां यावत् निपीदन्ति भद्रासनेषु 'दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए' एवं विजयस्य दक्षिणपश्चिमदिशि तृतीयवाह्यायाः पर्पदोऽपि स्थाने . 'वारसदेवसाहस्सीओ' द्वादश सहस्त्राणि देवानाम्, 'पत्तेयं-२ जाव णिसीयंति' प्रत्येकस्य भद्रासने यावत् शीघ्रमुपविशन्ति । 'तएणं तस्स विजयस्स देवस्स' रखे गये भद्रासनों पर 'णिसीयंति' बैठ गई । 'तएणं तस्स विजयस्स देवस्स' इसके बाद उस विजय देव की 'दाहिणपुरस्थिमेणं' अग्नेय दिशा में 'अभितरियाए परिसाए' आभ्यन्तरिक परिषदा के 'अट्ठदेव साहस्सीओ' आठ हजार देव 'पत्तेयं २' एक एक 'जाव णिसीयंति' भद्रासन पर बैठ गये 'एवं दक्खिणेणं मज्झिमियाए परिसाए दसदेवसाहस्सीओ जाव निसीयंति' इसी प्रकार से दक्षिण दिशा में मध्यम परिषदा के १० हजार देव बैठ गये 'दाहिण पच्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ' 'पत्तय २ जाव णिसीयंति' दक्षिण पश्चिम दिकोण-नैर्जन्य विदिशा में वाह्य परिषदा के १२ हजार देव एक एक पूर्वन्यस्त सिंहासनों पर बैठ गये 'तएणं तस्स पाथी राणेसा भद्रासन। ५२ 'णिसीयंति' मेसी गध्या. 'तएणं तरस विजयस्स देवस्स' ते पछी मे यि हेवनी 'दाहिणपुरस्थिमेण” निहिशामा 'अमितरियाए परिसाए' मास्यन्त२४ परिहाना 'अट्ठदेवसाहस्सीओ' मा &१२ हे। 'पत्तय पत्तये' से ये 'जाव णिसीयंति' मद्रासन ५२ मेसी गया. 'एवं दक्खिणेणं ममिमियाए परिसाए दस देव साहस्सीओ जाव निसीयंति' से રીત દક્ષિણ દિશામાં મધ્યમ પરિષદામાં ૧૦ દસ હજાર દે બેસી ગયા. 'दाहिणपच्चस्थिमेणं बाहिरियाए परिसाए वारस देवसाहस्सीओ पत्तेयं पत्तेयं जाव णिसीयंति' इक्षिण पश्चिम -नैऋत्य विदिशामा मा परिपहाना १२ બાર હજાર દે એક એક પહેલા રાખેલ સિંહાસનની ઉપર બેસી ગયા. 'तए णं तस्स विजयस्स देवस्स पच्चत्थिमेण ते पछी से विश्य हेवनी पश्चिम हिशाम सात मनीधिपतियो 'सत्त अणीयाहिवई पत्तेयं पत्तेयं णीसीयंति' जी०४७
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy