SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३७० जीवाभिगमसूत्र अनन्तरं विजयदेवस्य 'पच्चस्थिमेणं सत्त अणियाहिवती पत्नय-२ णिमीदंति' पश्चिमदिशि सप्ता-ऽनीकाधिपतयः प्रत्येकं-२ भद्रामनेषु निपीदन्ति 'नएणं तस्स विजयस्स देवस्स' ततः परं विजय देवस्य 'पुरस्थिमेणं दाहिणेणं पच्चस्थिमेणं' पूर्वस्यां दक्षिणस्यां पश्चिमायाम्, 'उत्तरेणं' उनरस्यां दिगि, 'सोलस आयरक्खदेवसाहस्सीओ' पोडशात्मरक्षकदेवसहमाणि 'पत्तेय-२ पुषण्णत्येमु भद्दासणेमु निसीयंति' प्रत्येकं प्रत्येकं पूर्वन्यस्नेषु भद्रासनेषु निपीदन्ति सर्वतः समन्तात् 'तं जहा' तद्यथा-'पुरस्थिमेणं चत्तारि साहस्सीओ' पूर्वस्यां चत्वारि सहस्राणि चतुर्यु भद्रासनेयु निपीदन्ति 'जाव उत्तरेणं-४' यावत् उत्तरेण, एवमेव दक्षिणस्यां पश्चिमस्यां चोत्तरस्यां दिशि स्वात्मरक्षकसहवाणि पूर्वन्यस्तभद्रासनेषु निपीदन्ति । कथंभूतास्त आत्मरक्षकास्तत्रहि 'तेण आयरक्खा' ते आत्मरक्षका:-'सनद बद्ध वम्मियविजयस्स देवस्स पच्चत्यिमेणं' इस के बाद उस विजयदेव के पश्चिम दिशा में 'सत्त अणियाहिवई पत्तेयं २ णिसीयंति' सात अनीकाधिपति एक एक सिंहासन पर बैठ गये 'तएणं तस्स विजयस्स देवस्स पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं' इसके बाद उस विजयदेव के पूर्वदिशा में, दक्षिणदिशा में पश्चिमदिशा में और 'उत्तरेणं' उत्तरदिशा में 'सोलस आयरक्खदेवसाहस्सीओ पत्तेयं २ पुवणत्थ भद्दाभदासणे निसीयंति' १६ हजार आत्मरक्षक देव पूर्व से रखे गये एक एक भद्रासन पर चारों ओर बैठ गये । 'तं जहा' जैसे 'पुरथिमेणं चत्तारि साहस्सीओ' पूर्वदिशा में चार हजार आत्मरक्षक बैठ गये 'जाव उत्तरेणं ४' यावत् उत्तरदिशा में चार हजार आत्मरक्षक देव वैठ गए इसी तरह से दक्षिण दिशा में चार हजार और पश्चिम दिशा में चार हजार आत्मरक्षक देव पूर्वन्यस्त सिंहासनों पर बैठ गये ऐसा जानना मे से मिलासन ५२ मे.सी गया. 'तारणं तम्स विजयस्स देवस्स पुरथिमेणं दाहिणेणं पच्चत्थिमेणं' ते पछी ये विन्यपनी पूर्व दिशामा क्षिा शमi पश्चिम दिशामा अने, 'उत्तरेण उत्तर दिशामा 'सोलस आयरक्ख देवसाहस्सीओ पत्तेगं पत्तेयं पुव्यण्णत्यभदासणेसु णिसीयंति' १६ सोप हु२ माम२१४ हेव पहलेथी राणेसा मे ये सद्रासन५२ न्यारे मा मेसी गया. 'तं जहा' रेभ 'पुरस्थिमेणं चत्तारि साहस्सीओ, पूर्व दिशामा यार मात्भरक्ष हेवे। मे। 'जाव उत्तरेणं' यावत् उत्तर दिशामा यार डलर मात्मरक्ष४ । मे। मन मेकर પ્રમાણે દક્ષિણ દિશામાં ચાર હજાર તથા પશ્ચિમ દિશામાં ચાર હજાર આત્મરક્ષક है। पोथी रामेसा सिडासन। ५२ । तेभ समन. 'तेणं आयरक्खा संनद्धबद्धवम्मिकवया' से मात्भरक्ष हेवा वामना मीसामाथी युद्धत मेवा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy