SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ - जीवामिगमस्त्र णयः चर्मपाणयः खड्गपाणयः दण्डपाणयः पाशपाणयः नील-पीत-रक्त चाप चारु चर्मखड्गदण्डपाशवरधराः आत्मरक्षकाः गुप्ताः गुप्तपालिताः युक्ताः युक्तपालिताः प्रत्येकं-२ समयता विजयतः किंकरभूता इव तिष्ठन्ति । विजयस्य खलु भदन्त ! देवस्य कियत्कालं स्थितिः प्रज्ञप्ता ? गौतम ! एक पल्योपमं स्थितिः प्रनता । विजयस्य खलु भदन्त ! देवस्य सामानिकानां देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम-! एकं पल्योपमम् स्थितिः प्रज्ञप्ता एवं महर्दिकः एवं महाद्युतिकाः एवं महाबलः एवं महायशाः एवं महासौख्यः एवं महानुभागो विजयो देवो विजया देवः ।। सू० ७०॥ टीका--'तएणं तस्स विजयस्स' ततः सिंहासने उपवेशनतः परक्षणे विजयदेवस्य, 'चत्तारि सामाणिय साहस्मीओ' चत्वारि सामानिकानां सहस्राणि, 'अवरुत्तरेण' अपरोत्तरेण 'उत्तरेणं' उत्तरदिग्भ्यः उत्तरपुरच्छिमेणं' पूर्वतः उत्तरतश्च परिवार्य-आवेष्टय, 'पत्तेयं-२" प्रत्येकं प्रत्येकम्, "पुषण्णत्थेमु भद्दासणेसु" पूर्वन्यस्तभद्रासनेपु पूर्वमेव मुसजित भद्रासनेपु, "णिसीयंति" निपीदन्ति 'तएणं तस्स विजयस्स देवस्स' ततः परं तद्विजयदेवस्य, 'चत्तारि अग्गमहिसीओ' चतस्रोऽयमहिष्यः 'पुरस्थिमेणं' पूर्वस्यां दिशि, 'पत्तेयं' २ प्रत्येक 'तएणं तस्स विजयस्स देवस्त'-इत्यादि। टीकार्थ-जब विजयदेव सिंहासन पर बैठ गया तव थोडी ही देर बाद उस विजयदेव के 'चत्तारि मामाणिय साहस्सीओ' चार हजार सामानिक देव 'अवगत्तरेण उत्तरेणं उत्तर पुरथिमेणं' अनुक्रम से उत्तर आदि दिग्भागों में-इशान विदिशा में आ आ करके 'पत्तेयं पत्तेयं' एक एक 'पुवणत्थेसु' पूर्व से रखे हुए "भद्दासणेसु' भद्रासनों पर 'णिसीयंति' वैठ गये 'तएणं तस्म विजयस्स देवस्स' इसके बाद उस विजयदेव की 'चत्तारि आगमहिसीओ' चार पट्टदेवियां 'पुरस्थिमेणं' पूर्व दिशा में 'पत्तेयं २' एक एक 'पुवणत्थेतु भद्दासणेसु' पूर्व से 'तएणं तस्स विजयस्स देवस्स' त्यादि ટીકાર્થ-જ્યારે વિજયદેવ સિંહાસન પર બેસી ગયા ત્યારે થોડી જ વાર पछी ये विय हेवना 'चत्तारिसामाणियसाहस्सीओ' यार हुन२ सामानि देव 'अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं' अनुभथी उत्तर विगैरे बारे मांशान शिसभा मावीक 'पत्तेयं पत्तगं' मे ये 'पुव्वण्णत्थेसु' पोथी रामेसा 'भहासणेसु' मद्रासन। ५२ 'णिसीयंति' मेसी गया. 'तएणं तरस विजयस्स देवस्स' ते पछी मे विय हेपनी 'चत्त.रि अग्गमहिसीओ' या२ ५८२ये। 'पुरथिमेणं' पू हशमां 'पत्तेयं पत्तेय' २४ मे 'पुव्वणत्थेसु भदासणेसु'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy