SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२० .. जीवाभिगमसूत्रे कृत्याऽभिनयं कुर्वन्ति 'तं जहा' था-'दितृतियं' दान्तिकम् 'पाडिमुतियं' 'प्रातिश्रुतकम् 'समंतोवणिवार्य' सामान्यतो विनिपातिकम् 'लोजमज्झावसाणियं' लोकमध्यावसानिकम्, एतेऽभिनयप्रकाराः नाटयकुशलैतिव्याः सन्प्रदायाद्वाज्ञातव्याः इति । 'अप्पेगइया देवा पीणंति' अप्येकका देवाः पीनयन्ति पीनं-स्थूलं मात्मानं कुर्वन्ति, अतिस्थूला भवन्तीत्यर्थः । 'अप्पेगइया देवा बुक्कारेंति' एके देवावुत्कारयन्ति-दुत्कार करोति 'अप्पेगइया देवा तांडवेंति' एके केचन देवास्ताण्डवयन्ति-ताण्डबनाम नृत्यं कुर्वन्ति । 'अप्पेगइया देशालासेंति' अप्येकका देवाः केचन लास्यन्ति लास्ययन्ति लास्यरूपं नृत्यं कुर्वन्ति 'अप्पेनइया देवा पीणंति वुक्कारें-तंडवेंति-लासेंति' अग्येकका देवाः पीनयत्यात्मानं-चुत्कारयन्ति ताण्डवं कुर्वन्ति-लास्य नृत्यं कुर्वन्ति इति । एतानि पीनत्वादीनि चत्वारि कुर्वन्ति इत्यर्थः, चार प्रकार का अभिनय दिखाया 'तं जहा' वह चार प्रकार का अभिनय इस प्रकार से हैं 'दितियं, पाडिसुलियं, सामंतोवणिवातियं, लोगमज्झावसाणियं' दान्तिक प्रतिश्रुतिक, सामान्यतोविनिपातिक, और लोक मध्यावसान्तिक, इन अभिनय प्रकारों का स्वरूप नाटयकला में कुशल पुरुषों से ज्ञात करलेना चारिये अथवा संप्रदाय से ज्ञात करलेना चाहिये 'अप्पेगइया देवा पीणंति, अप्पेगड्या देवा चुक्कारेतिं अप्पेगइया देवा तंडति' कितनेकदेवों ने उस समय अपने आपको वहुत ही स्थूल-मोटा-बनालिया, कितनेकदेवोंने उस समय अपने मुहसे ही वाजों की ध्वनिके जैसी ध्वनि की, कितनेकदेवों ने उस समय ताण्डव नामका नृत्यकिया 'अप्पेगइया देवा लासें ति' अप्पेगइयादेवा पीणंति, वुक्कारे ति तंडवेति, लासंति' कितनेकदेवों ने उस समय लास्यरूप नृत्य किया और कितनेक देवों ने अपने आपको स्थूल भी यार प्रसारमा मलिनय मताव्या. 'तं जहा' ते यार प्रा२ना अभिनय मा प्रमाणे छे. “दिद्वतिय, पपाडिसुतीय, सामंतोवणिवातियं ठोगमज्यावसाणिय' हष्टाનિક, પ્રતિકૃતિક, સામાન્ય વિનિપાતિક અને લોકમધ્યાવસાનિક આ અભિનય પ્રકારનું સ્વરૂપ નાટય કળામાં કુશળ પુરૂષ પાસેથી જીજ્ઞાસુઓએ સમજી वे अथवा सहायथी ती नसे. 'अप्पेगइया देवा पीणंति अप्पेगइया देवा चुकारेंति, अप्पेगइया देवा तंडवेति' मा हेवाय ते मते પિતાને ઘણુજ સ્કૂલ-જાડા બનાવ્યા. કેટલાક દેએ પિતાના મુખથીજ વાજાના અવાજ જેવા અવાજે કર્યા કેટલાક દેએ એ વખતે તાંડવ નામનું નૃત્ય કર્યું, 'अप्पेगइया देवा लासें ति, अप्पेगइया देवा पीणंति, युक्करें ति, तंडवे ति, लासेंति' કેટલાક દેએ એ વખતે લાસ્ય રૂપ નૃત્ય કર્યું, અને કેટલાક દેએ પિતાને
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy