SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९० जीवाभिगमसूत्र अप्येकका देवा एवं रत्नव वज्रव-पुप्पवर्ष-माल्यवर्ष-गन्धव-चूर्णव-स्त्रवर्षम् आभरणवर्षम्, अप्येकका देवा हिरण्यविधि-भाजयंति-एवं-गुवर्णविधि-रत्नविधि -चूर्णविधि-गन्धविधि-वस्त्रविधि-भाजयन्ति-आभरणविधिम् अप्येककाः देवा द्रुतं नाट्यविधिमुपदर्शयन्ति अप्येकका देवा द्रुतविलम्बितं नाम नाटयविधिमुपदर्शयन्ति, अप्येकका देवा अञ्चितं नाट्यविधिमुपदर्शन्ति अप्येप्रका देवा रिभितं नाटयविधिमुपदर्शयन्ति अप्येव का खेवा अञ्चितरिशितं नाटयविधिमुपदर्शयन्ति, अप्येकका देवा आरम नाट्यविधिमुपदर्शयन्ति, अप्येकका देवा भसोलं नाटयविधिमुपदर्शयन्ति अप्येकका देवा आरमटमसोलं नाम दिव्यं नाट्यविधिमुपदर्श यन्ति, अप्येकका देवा उत्पात-निपात्प्रवृत्तं संकुचितप्रसारितं गमनमागमनं भ्रान्तसंभ्रान्तं नाम दिव्यं नाट्यविधिमुपदर्शयन्ति, अप्येकका देवाश्चतुर्विधं वाद्यवादयन्ति तद्यथा-ततं-क्तितं-धन-शुपिरम्, अआयेत्रका देवाश्चतुर्विधं गेयं गायन्ति, तद्यथा-उत्क्षिप्त-प्रवृत्तम्-मन्दायम्-रोचितावसानम् । अप्ये कया देवाश्चतुर्विधमभिनयमभिनयन्ति तद्यथा-दान्तिक -प्रतित्रुटितं- सामान्यतो विनिपातिकलोकमध्यावसानिकम्-अप्येकका देवाः पीनयन्ति, अप्येकका देवा बुक्कारयन्ति, अप्येकका देवाः ताण्डवयन्ति, अप्येकका देवा लास्यन्ति । अप्येकका देवाः पीनयन्ति-धुक्कारयन्ति-ताण्डवर्यान्त-लास्यन्ति, अप्येक्का देवा आस्फोटयन्ति, अप्येकका देवा वल्गन्ति, अप्येकका देवा त्रिपादिकां छिन्दन्ति, अप्येकका देवा आस्फोटयन्ति वल्गन्ति, त्रिपादिकां छिन्दन्ति अप्येकका देवा हयहेपितं कुर्वन्ति-अप्येकका देवा हस्तिगुलालायितं कुर्वन्ति-अप्येक्का देवा रथधनधनायितं कुर्वन्ति, अप्येककाः देवा यहेपितं कुर्वन्ति-हस्तिगुलगुलयितं कुर्वन्ति रथधनघनायितं कुर्वन्ति, अप्येक्का देवा उच्छलन्ति-अप्येकका देवाः प्रच्छलन्ति (अप्येककादेवा उत्कृष्टिं कुर्वन्ति) अप्येकक देवा उत्कृष्टीः कुर्वन्ति अप्येकका देवा उच्छलन्ति-प्रच्छलन्ति-उत्कृष्टीः कुर्वन्ति, अप्येककाः देवाः सिंहनादं कुर्वन्ति-अप्येकका देवाः पाददर्दरकं कुर्वन्ति, अप्येकका देवाः भूमिचपेटां दलयन्ति, अप्येकका देवाः सिंहनादं-पाददर्दरक-भूमिचपेटां दलयन्ति, अप्येककादेवा हक्कारयन्ति, अप्येकका देवा वुक्कारयन्ति अप्येकका देवा थक्कारयन्ति, अप्येकका देवाः पूत्कारयन्तिः अप्येकका देवा नामानि श्रावयन्ति, अप्येकका देवा हक्कारयन्ति-चुक्कारयन्ति-थक्कारयन्ति-पूत्कारयन्ति-नामानि श्रावयन्ति, अप्येकका देवा उत्पतन्ति, अप्येकका देवा निपतन्ति अप्येकका देवा परिपतन्ति अप्येकका देवा उत्पतंति-निपतन्ति-परिपतन्ति-अप्येकका देवा ज्वलंति अप्येकका देवास्तपति अप्येकका देवाः प्रतपन्ति अप्येकका देवा ज्वलन्ति-तपन्ति-प्रतपन्ति, अप्येकका देवा गर्नन्ति, अप्येकका देवा विद्युतायन्ते अप्येककाः देवा वर्षन्ति, अप्येकका देवा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy