SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.६६ विजयदेवाभिषेकवर्णनम् . २९९ गर्जन्ति-विद्युतायन्ते-वर्षन्ति अप्येकका देवा देवसन्निपातं कुर्वन्ति अप्येकका देवा देवोत्कलितं कुर्वन्ति अप्येकका देवा देव कहकहं कुर्वन्ति अप्येकका देवा देवदुहदुहक कुर्वन्ति अप्येकका देवा देवसन्निपातं देवोत्कलिकां देवकहकहं देवदुहदुहं कुर्वन्ति अप्येकका देवा देवोद्योतं कुर्वन्ति अप्येकका देवा विद्युतं कुर्वन्ति अप्येकका देवाश्चैलोरक्षेपं कुर्वन्ति अप्येकका देवा देवोद्योतं विद्युतं-चैलोत्क्षेपं कुर्वन्ति, अप्येकका देवा उत्पलहस्तगताः यावत्-सहस्रपत्रहस्तगताः घण्टाहस्तगताः कलशहस्तगताः यावत्-धूपकडच्छुकहस्तगताः हृष्टतुष्टाः यावत्-हर्षवशविसर्पमाणहृदयाः विजयाया राजधान्याः सर्वतः समन्तात् आधावन्ति-परिधावन्ति ॥ ततः खलु त विजयं देवं चत्वारि सामानिकसहस्राणि चतस्रोऽग्रमहिष्यः-स परिवाराः यावत्षोडशात्मरक्षकदेवसहस्राणि अन्ये च बहवो विजयाराजधानी वास्तव्या वानव्यन्तरा देवाश्च देव्यश्च तैर्वरकमलप्रतिष्ठानै वित्-अष्टशतं सौवर्णिकानां कलशानां तदेव यावत् अष्टशतं भौमानां कलशानां सर्वोदकैः सर्वमृत्तिकाभिः सर्वतुवरैः सर्वपुष्पैः यावत्-सौषधिसिद्धार्थकैः सर्वद्धा यावत्-निर्घोषनादितरवेण महता-महतेन्द्राभिषेकेणाभिपिश्चन्ति २। प्रत्येकं प्रत्येकं शिरसाव मञ्जलिं कृत्वा एवमवादिपुः-जयजयनन्द-! जयजय भद्र ! जयजयनन्दभद्र-? तेऽजितम् जय-जितं पालय अजितं जय शत्रुपक्षं जितं पालय मित्रपक्षं जितमध्येवासय तदेव निरुपसर्गः-इन्द्रइव देवानाम्, चन्द्रइव ताराणाम् चमरइवाऽसुराणाम् धरणइव नागानाम्, भरतइव मनुष्याणाम् वहूनि पल्योपमानि-सागरोपमाणि-चतुर्णा सामानिकसहस्राणाम्-यावत्-आत्मरक्षकदेवसहस्राणाम् विजयस्य देवस्य विजयाया राजधान्याः अन्येषाञ्च वहूनां विजयराजधानी वास्तव्यानां वानव्यन्तराणां देवानां देवीनाश्चाऽऽधिपत्यं यावत्-आज्ञया-ईश्वर सैन्याऽधिपत्यं कुर्वन्-पालयन् विहर इति कृत्वा महता महता शब्देन जयजयशब्दं प्रयुञ्जन्ति ॥ (इतिछाया) सू०॥६६॥ टीका-'तएणं' ततोऽभिषेकसामग्रयुपस्थापनाऽनन्तरं खल, 'विजयं देवं' विजयनाम्ना प्रख्यातं देवम्-अभिषेकं कुर्वन्तीत्यग्रिमेण सम्बन्धः-'चत्तारि य 'तए णं तं विजयदेवं यत्तारिय सामाणिय साहस्सीओ' इत्यादि । टीकार्थ-'तएणं' अभिषेक सामग्री उपस्थित करने के बाद 'तं विजयदेव उस विजयदेव का अभिषेक किया गया यह अभिषेक किन किन ने किया अब यही बात प्रकट की जाती है-'चत्तारि सामाणिय 'तए णं तं विजयदेवं चत्तारिय सामाणिय साहस्सियो' इत्यादि टी-'तए णं' मलिषेनी सामग्री ४४ी ४ा पछी त विजयदेवं' એ વિજ્યદેવનો ત્યાં અભિષેક કરવામાં આવ્યો આ અભિષેક કણે કણે કર્યો यो पात सूत्रा२ मतावे छे. 'चत्तारि सामाणियसाहस्सीओ' सार १२ सामानित
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy