SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ ३.३ सू.६५ विजयदेवाभिषेकवर्णनम् सयसहसपत्ताई ताई भेण्डति' यानि तत्र तत्र हूऐयूत्पलानि यावच्छतसहस्रपत्रान्तानि तानि गृहमन्ति' 'ताई गेण्हिता तागि उत्पलानि गृहीत्वा, जेणेव हेमवयहेरण्णवयाई बासाइ'-यव हैमवत हेरण्यवताख्यानि वर्षाणि 'जेणेव रोहिय रोहियंस भुषण्माकूल रूप्पकूलाओ' यत्रैव रोहित रोहितांशु सुवर्णरजतकूलाः महानद्यः, 'तेणेव उवागच्छइ-तत्रैव रोहितांशु सुवर्णकूला रजतकूलास्ट महानदीषु उपागच्छन्ति "तेणेव उवागच्छित्ता-तत्रैवोपामत्य, 'सलिलोदनं गेण्हंति'-नद्या जलं गृह्णन्ति' 'गेण्हित्ता उभओ तडमट्टियं गिण्हंति' गृहीत्वा जलनुभयतटगृत्तिकां गृहणन्ति, 'गेण्डित्ता' मृत्तिकां गृहीत्वा, जेणेव सहावाति मालवंतपरिआगा वट्ट वेत पचता तेणेव उवागच्छति'-यत्रैव शब्दातिपाती-माल्यवन्त प्रयागवृत्तवैताढय पर्वतास्तत्रैवोपागच्छन्ति, 'तेणेव उपाणच्छित्ता' तत्रैवोपागम्य, 'सच्चतूबरेय जाव सव्वोसहि सिद्धथए य गेहंति'-सर्वर्तुगन् सर्व पुष्पाणि - यावत् सौंषधि गन्धवासादीन सर्वार्थसिद्धार्थकांश्च गृहणन्ति, 'सिद्धत्थएय गेण्डित्ता' सर्वार्थसिद्धाहेमवय हेरण्णवयाई वालाई फिर वे जहां हैलवतक्षेत्र और हैरण्यवतक्षेत्र थे 'जेणेव रोहिथ रोहितंस सुधण्णकूलरूप्पकूलाओ तेणेव उवागच्छंति और उनमें जहां रोहित और रोहितांशु सुवर्णकूला और रुप्यकूला ये महानादियां थी वहां पर आये, वहां आकर के उन्होंने उनमें से पानी भरा और उनके दोनों तटों की मिट्टीको लिया 'गेण्हिता जेणेव सदावाति मालपवंत परियागा वधेयड्पव्वता तेणेव उवागच्छंति मिट्टी को लेकर सिर वे जहां शब्दापाति, माल्यवन्त, प्रयाग वृत्त, और वैताहयपर्वत थे वहां पर आये, 'तेणेव उवागच्छित्ता' वहां आकरके उन्होंने 'सम्बतूबरे य जाच सव्वोसहि सिद्धथवरेय गेहंति' समस्त ऋतुओं के उन्तम यावत् सवौं षधि को तो 'ताई गेहंति' तन तमामे सीधा 'ताई गिण्हित्ता' तर सन 'जेणेव हेमवय हेरण्णवयाई वासाई' ते ५छी तमा न्यो भक्तक्षेत्र मने २९यतक्षेत्र हता मने 'जेणेव रोहिय रोहितंस सुषण्ण कूलहपकूलाओ तेणेव उवागच्छंति' તેમાં જ્યાં હૈમવતક્ષેત્ર અને હૈરણ્યવતક્ષેત્ર રોહિત અને હિતાંશ સુવર્ણકૂલા રૂધ્યકૂલા એ મહા નદી હતી ત્યાં આવ્યા. ત્યાં આવીને તેઓએ તેનું જલ मयु मने तना मन्ने नारायानी माटी सीधी. 'गेण्हित्ता जेणेव सद्दावाति मालवंत परियागा पट्ट वेयद पव्यया तेणेव उय गच्छंति' माटी साधन ते पछी તેઓ જ્યાં શબ્દાપાતિ માલ્યવંત પ્રયાગવૃત્ત અને વૈતાઢય પર્વત હતા ત્યાં તેઓ भाव्या. 'तेणेव उवागच्छित्ता' समापी तमामे 'सव्वतूबरेय सव्वोसहि सिद्धत्थवरेय गेण्हंति' सघजी भूभियाना उत्तम यावत् सौषधीन मने उत्तम
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy