SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.६५ विजयदेवाभिषेकवर्णनम् यत्रैव भरतैरवतादि वर्षाणि क्षेत्राणि, 'जेणेव मागध-बरदाम-पभासाई तित्थाई यत्रैव मागध-वरदाम-प्रभासाख्यनि तीर्थानि 'तेणेव उवागच्छंति'-तत्रैव भरतादि प्रभासान्तं तत्तत्तीर्थसमीपमुपागच्छन्ति 'तेणेव उवागच्छित्ता' तत्रोपागत्य, 'तित्थोदगं गेहंति'-तत्तत्तोोंदकं गृह्णन्ति, 'तित्थोदगं गेण्हित्ता'तीर्थोंदकं गृहीत्वा, 'तित्थमट्टियं गेहंति'-तीर्थमृत्तिकां गृह्णन्ति, 'तित्थ मट्टियं गेण्हिता'-तीर्थमृत्तिकां गृहीत्वा, जेणेव गंगासिंधु रत्ता-रत्तवती सलिला'यत्रैव गङ्गा-सिन्धु-रक्ता रक्तवती सलिला महानद्यः, 'तेणेव उवागच्छंति'तत्रैवोपागच्छन्ति-'तेणेव उवागच्छित्ता' तत्रोपागत्य, 'सरितोदगं गेहंतिसरितामुदकं गृह्णन्ति, 'सारितोद्गं गेण्हित्ता'-सरितामुदकं प्रतिगृह्य, 'उभओ तटमट्टियं गेहंति'-उभय तटवर्तिनीमृतिकां गृह्णन्ति, 'गेण्हित्ता'-गृहीत्वोभय तटमृत्तिकाम, 'जेणेव चुल्ल हिमवंतसिहरिवासहरपव्वत्ता तेणेव उवागच्छंति' यत्रैव क्षुद्रहिमवत्-शिखरि-वर्षधरपर्वतास्तत्रैवोपागच्छन्ति 'उवागच्छित्ता'-उपासबको लेकर फिर वे जहां मनुष्यक्षेत्र में भरतक्षेत्र और ऐरक्तक्षेत्र थे। 'जेणेव मागघवरदामपभासाई तित्थाई और उनमें जहां पर मागधवरदाम एवं प्रभास नामके तीर्थ थे 'जेणेव सव्ववक्खारपव्वया' एवं जहां पर सर्व वक्षस्कार पर्वत थे 'तेणेव उवागच्छंति' वहां आये, वहां पर आकरके उन्होंने 'तित्थोदगं गिहति' तीर्थोदक भरा 'तित्थोदगं गिण्हित्ता' तीर्थोदक भरकर 'तित्थाप्रहिथं गेण्हंति' फिर उन्होंने तीर्थ की मृत्तिकाली तीर्थ की मृतिका लेकर 'जेणेव गंगासिंधुरत्तारत्तवती सलिला तेणेव उवागच्छंति' फिर वे जहां पर गंगासिन्धु रक्ता और रक्तवती महानदियां थी वहां पर आए वहां आकरके उन्होंने उनमें से 'सरितोदगंगेहांत' पानी भरा, पानी भरकर फिर उन्होंने उनके 'उभयओ दोनों तटों से' तटमट्टियं गेहंति' कृतिका ली 'गेण्हित्ता जेणेव चुल्लતે બધાને લઈને તે પછી તેઓ જ્યાં મનુષ્યક્ષેત્રમાં ભરતક્ષેત્ર અને એરવતક્ષેત્ર उता. 'जेणेत्र मागधवरदाम पभासाई तित्थाई त्यो भाषाम सने प्रभास नाभना तीर्था त 'तेणेव उजागच्छंति' त्यो माग तसा माव्या 'तेणेव उरागच्छित्ता' त्यो माग मावीन तेमाणे तित्योदगं गिण्हंति' ती अड ४यु 'गिण्हित्ता' ती ४ लशन 'तित्थ मट्टियं गेहंति' ते पछी तमाये तायनी भाटी सीधी तीन भाटी वन 'जेणेव गंगासिंधुरत्तारत्तवती सलिला तेणेव उवागच्छंति' ते ५छी तेथे न्यां मा सिधु २४ता २४तवती એ નામની મહાનદી હતી ઓ આગળ આવ્યા. ત્યાં આવીને તેઓએ તેમાંથી 'सरितोद्गं गेण्हंति' पाणी मथु पाणी मरीन ते पछी ते मान्य तेना 'उभयओ।
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy