SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ६५ विजयदेवाभिषेकवर्णनम् ૨ 1 साति' परिशातयन्ति, 'परिसाडिता जहा हमे पोग्गले परियार्यति' परिशीत्य स्थूलान् पुद्गलान् यथा सूक्ष्मान् सारपुद्गलान् पर्याददते 'परियाइत' पर्यादाय च चिकीर्षितरूपार्थम् ' दोच्चपि' द्वितीयमपि वारम् 'वेउब्दिय समुग्धाएणं समोहणंति' वैक्रियसमुद्घातेन समवध्नन्ति 'समोहणित्ता' समवहत्य यथोक्त रत्नादीनां योग्यान् यथा बादरान पुद्गलान् परिशातयन्ति - यथा सूक्ष्मसार - पुद्गलानाददते आदाय च 'अट्ट सहरसं सोवणियाणं' अष्टाधिक सहस्रं सुवर्णमयानां कलशानां विकुर्वन्ति - अग्रिमेण सम्बन्धः, 'अट्टसहस्सं रुप्पमयाणं कल्साणं' अष्टसहस्रं रूप्यमय कलशानाम्, 'अट्टसहरसं मणिमयाणं' अष्टाधिकसहस्रं मणिमयकलशानाम् 'अट्टसहस्सं सुवणरूपमयाणं' सुवर्णरूप्यमय कलशानामष्टाधिकसहस्रम् 'अद्वसहस्तं सुवण्णमणिमयाणं' सुवर्णमणिमय कलशानामष्टाधिकसहस्रम् 'अट्ट सहरसं रूप्पमणिमयाणं, अट्टसहस्सं सुवप्णरुपमयाणं' अष्टाधिकसहस्रं रूप्यमणिमयकलशानाम्, अष्टाधिकसहस्रं सुवर्णरूप्यमय कलशानाम् 'अट्ठ सहस्स असार - पुद्गलों की परिशातना की और यथा शुक्ल - सारभूत पुद्गलों को ग्रहण किया' इस प्रकार करके फिर उन्होंने 'दोच्चपि-वेउच्चिय समुघाणं समोहणंति' दुवारा भी वैक्रिय समुद्घात किया दुवारा वैक्रिय समुद्घात करके 'अट्ठसहस्सं सोवण्णियाणं कलसाणं अट्ठसहस्सं रुप्प - मयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं सुवण्णरुपमयाणं' फिर उन्होने १००८ सुवर्ण के कलशों को १००८ चांदी के कलशों को १००८ मणियों के कलशों को १००८ सुवर्ण और रूपा के कलशों को 'अर्थात् गंगा जमुनी के कलशों को 'अट्टसहस्सं सुवण्णमणिमयाणं' १०८ सुवर्ण और मणि के मिश्रित कलशों को 'अट्टसहस्सं रुप्पमणिमयाणं' १००८ चांदी और मणियों के मिश्रित लक्षणों को 'अट्ठसहस्सं सुवण्णरुप्पमयाणं' १००८ सुवर्ण और चांदी के मिश्रित कलशों को सारभूत थुङ्गसेोने ग्रहण अर्या आ अभा उरीने ते 'दोच्चंपि वेडव्विय समुग्धाएणं समोहणंति' मील वार ते मागे वैश्यिसमुद्घात ये वैडियसमुद्घात ४रीने 'अट्ठसहस्सं सोवणियाणं कलसाणं अट्ठसहस्सं रुप्पमयाणं कलसाणं अट्ठसहस्स मणिमयाणं अटूसहस्सं सुवण्णरुप्पमयाणं ते पछी तेथेोमे १००८ मेड डेलरने આઠ સેનાના લશે ૧૦૦૮ એક હજારને આઠ ચાંદીના કલશા ૧૦૦૮ એક હજારને આઠ મણિચેાના કલશે। ૧૦૦૮ સેાના અને રૂપાના લશા અર્થાત્ गंगा भुनी शो 'अट्टसहस्सं सुवण्णमणिमयाणं' १००८ मेड डेलरने आई सोना मने भशियोना मिश्रणुवामा सशो 'अट्ठसस्सं रुप्पमणिमयाणं' १००८ शे डुलरने माह थांही अने भशियोना मिश्रीत इसशो 'अट्ठसहस्सं सुवण्ण रुप्पमयाण
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy