SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे भोमेज्जाणं' भौमेयकल शानामष्टाधिश सहस्त्रम्, 'अट्ट सहसं भिंगारगाणं' अष्टाधिक सहस्रं भृङ्गारकाणाम्, ‘एवं आगंसगाणं' एवमेवाप्टसहसं दर्पणानाम्, 'थालाणं पाईणं सुपइटकाणं-चित्ताणं-रयणकरंडगाणं-पुप्फचंगेरीणं जाव लोमहत्व चंगेरीणं' एवमेव स्थालानां-पात्रीणां-सुप्रतिष्ठकानां चित्राणां-रत्नकरण्डकानां पुष्पचंगेरीणां-यावल्लोमहस्तचंगेरीणां प्रत्येकैकस्याऽप्टाधिकसहस्रम्, 'पुप्फपटलगाणं-जाव लोमहत्थपटलगाणं' पुप्पएटलकानां यावल्लोमहस्तपटलकानाम् 'अहसयं सीहासणाणं - छत्ताणं-चामराणं-अवपडगाणं-चट्टकाणं - तवसिप्पाणं खोरकाणं-पीणकाणं-तेल्लसमुग्गकाण' एवमेव सिंहासनानाम् छत्राणां चामराणाम्-अवपट्टयानाम्- वर्तकानां-तपःसिप्राणां-क्षौरकाणां-पीनकानां-तैलसमुद्र 'अट्ठसहस्सं भोमेज्जाणं'१००८ मिट्टीके कलशों को 'असहस्सं भिंगारगाणं'१००८ झारियों को एवं आयंसगाणं'१००८ दर्पणों को 'थालाण' १००८ थालों को 'पातीणं' १००८ पात्रियो को १००८ सुपतिट्ठकाण' सुप्रतिष्ठकों को 'चित्ताणं' १००८ चित्रकों को 'रयणकरंडगाणं' १००८ रत्न के पिटारों को, 'पुष्फचंगेरीणं' १००८ पुष्पचंगेरीयों को 'जाव लोमहत्थ चंगेरीणं' यावत् लोमहस्त चंगेरिकाओं को' 'पुप्फपडलगाणं' पुष्पपटलों को 'जाव लोमहस्तपटलगाणं' यावत् लोमहस्त पटलों को तथा 'अट्ठशत १०८ सिंहासनों को 'छत्ताणं चामराणं अवपडगाणं घटकाणं तवसिप्पाणं, खोरकाणं, पीणकाणं तेल्लसमुग्गकाणं असतं धूवकडच्छयाणं वि उव्वंति' १०८ छन्नों को, १०८ चामरों को १०८ अवपट्टकों को-ध्वजाओं को, १०८ वर्तकों को, १०८ तपः सिमों को, १०८ -१००८ १२ने मा साना माने यांहीना मिश्राशुपामा स! 'अद्वसहस्स भोमेजाणं १००८ २४ उतरने मा8 भाटीन ४।। 'अदुसहस्सं भिंगाराणं' १००८ मे हुरने मा8 आशय एवं आयंसगाणं' १००८ मे डरने , मा. पण 'थालाणं' १००८ मे १२ने मा थाणे तथा 'पातीणं' १००८ ४ २२ मा पात्रियो सुपइद्वियाणं' १००७ २४ M२ने मा8 सुप्रति 'चित्ताणं' १००८ भित्राने. 'रयणकरंडगाणं' १००८ मे हुरने मा रत्नना घंटारामा 'पुफिचंगेरीणं' ५०५ यशयो 'जाव लोमहत्थ चंगेरीण' यावत् समस्त यशयो 'पुष्फपडलगाणं' ५०५ पटीने 'जाव लोमहत्थ पडलगाणं' यावत् वामउस्त. पट तथा 'अदुसयं सीहासणाणं' १०८ गोसा 26 सिडासन। 'छत्तोणं चामराणं अवपडगाणं वट्टकाणं तवसिप्पाणं खोरकाणं पीणकाणं तेल्लसमुग्गकाणं असतं धूवकडच्छुयाणं विध्यति' १०८ मे से 2416 छत्री १०८ यांभ। १०८ એકસે આઠ અવપકે અર્થાત્ ધજાએ ૧૦૮ એકસે આઠ પદ્ધકે ૧૦૯
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy