SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे तत्रैवापक्रामति, 'अवकमित्ता वेउब्वियसमुग्धाएणं समोहणंति' अपक्रम्य वैक्रिय-समुद्घातेन वैक्रियविधिना समववध्नन्ति - समवहता भवन्ति, 'समोहणित्ता' समव-हत्य वहतांश्चाऽऽत्मप्रदेशान्दुरतो निक्षिपन्ति 'संखेज्जाई जोयणाई दंडं पिसी रंति' संख्येयानि योजनानि दण्डं निःसृजन्ति, तत्र दण्डवद् दण्डः ऊर्ध्वमधश्चाऽऽयतः शरीरवाहल्यो जीवप्रदेशसमूह शरीरादवहि: संख्येयानि योजनानि यावभिः सृजन्ति - निष्काशयन्ति, निःसृज्य तथाविधान् पुद्गलानाददते तदेव दर्शयति ''तं जहा ' तद् यथा 'रयणाणं जाव रिहागं' रत्नानां कर्केतनादीनाम्, वैर्याणाम् लोहिताक्षाणाम् मसाराणां गल्लानाम् - हंसगर्भाणां - पुलकानां-सौगन्धि काना - ज्योतिरसानाम् अञ्जनानाम् - अञ्जनपुल कानाम् - रजतानां - जातरूपकाणाम् अङ्कानां रिष्टानाम् । 'आहावायरे पोग्गले' यथाऽसारान् वादरान् पुद्गलान् 'परिसुत्ता' स्वीकार करके फिर वे 'उत्तर पुरत्थिनं दिसीभागं' इशान दिशा की ओर 'अति' चले गये 'अवकमित्त ' वहां जाकर के 'वेडवियस मुग्धा गं समोह गंति' उन्होंने वैक्रियसनुद्धात किया 'वैक्रियसमुद्घात करके 'संखेज्जाई जोगाई दण्डं निसी रंति' उन्होंने संख्यात योजनों तक अपने आत्मप्रदेशोंको दण्ड के रूप में बाहर निकाला इस स्थिति में आत्मप्रदेश उर्ध्व और अधः दण्ड की तरह लम्बे हो जाते हैं - और उनकी मोटाई शरीर के प्रमाण रहती है, आत्म प्रदेशों को दण्ड के आकार में बाहर निकाल कर फिर उन्होंने 'रयणाणं जाव रिट्ठाणं अहावारे पोग्गले परिसाडंति' कर्केतन आदि रत्नों के, वज्रों के, के, लोहिताक्षों के, मसारगल्लों के, हंस गर्भो के, पुलकों के सौगंधिकों के, ज्योतीरसों के, अंजनों के, अंजनपुलकों के, रजतों के, जात रूपों के, अङ्कों के, स्फटिकों के, और रिष्टों के इन सब के यथा बादर छशान हिशानी तर 'अवक्कमंति' यस्या गया त्यां भने 'वेडव्विय समुग्धा एणं समोहणंति' तेमागे वैडिय् समुधात य वेडिय सभुद्दधात उरीने 'संखेज्जाई जोइणाई दण्डं निसीरंति' तेथे सांध्यात येोन्ना सुधी चोतांना आत्मप्रदेशाने ઈંડાકારે મહાર હાયા. આ સ્થિતિમાં અર્થાત્ ઈંડાકાર કરવાથી આત્મપ્રદેશે નીચે અને ઉપર દંડનો માફક લાંખા લાંખા થઇ જાય છે. અને તેની જાડાઈ શરીર પ્રમાણની રહે છે. આત્મપ્રદેશને ઈંડાકારે મહાર કહાડીને તે પછી તેઓ से 'रयणाणं जा रिट्ठाणं अहा वायरे पाग्गले पडिसा डंति' डेतिन विगेरे रत्नाना જોના વૈડૂ રત્નાના, લેાહિતાક્ષ રત્નાના, મસારગલ્લ રત્નાના હંસ ગ રત્નાના, પુલાકાના, રજતેાના જાતાના, સૌગન્ધિકાના જયાતિરસાના, અંજન રત્નાના અજન પુલાકાના, જાત રૂપાના અંકાના, સ્ફટિકાના, અને રિષ્ટાના એ બધાના યથા ખાદર અસાર પુદ્ગલાની પરિશાટના કરી અને યથા શુકલ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy