SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमस्त्र 'सरीर पज्जत्तीए'-शरीरपर्याप्तिः, आहारसाध्यत्वात्-शरीरस्येति' 'इंदिय पज्जत्तीए' इन्द्रियपर्याप्तिः, शरीराधीनत्वादिन्द्रियाणाम्, । 'आणापाणु पजत्तीए' आनतप्राणतपर्याप्त्या 'भासामणपज्जत्तीए' भापामनः पर्याप्तिः सत्येव प्राणे भाषामनसोर्दर्शनात् । 'तएणं तस्स विजयास देवस्स' ततः खलु तस्य विजयदेवस्य, 'पंचविहाए पज्जत्तीए पज्जत्तीभावं गयस्स'-पञ्चविधयाऽऽहार शरीरेन्द्रिय प्राणभापामनोरूपपर्याप्त्या पर्याप्तिभावं प्राप्तस्य सतः, 'इमेयारूवे' अयमेतद्पो वक्ष्यमाणप्रकारः, 'संकप्पे' मनोव्यापाररूपः संकल्पः समुदपद्यत इत्यग्रेण सम्बन्धः । कीदृशः सङ्कल्पः स्तवाह-'अज्झथिए'-आध्यात्मिका आत्मनि इति अध्यात्म तत्राऽऽत्मविषयक इत्यर्थः, सङ्कल्पोहि-द्वि प्रकारको भवति, आध्यात्मिकः-१ चिन्तारूपश्चर तयोर्मध्येऽयं चिन्तात्मकः सङ्कल्प इति धोतयितुमाह-'चिंतिए'-चिन्तितः चिन्ता संजाताऽस्मिन्निति चिन्तितः चिन्तात्मकइत्या। चिंतितोऽपि सङ्कल्पः कश्चिदभिलापात्मकः कश्चिदन्यथा भवति । तत्राऽयमभिलापात्मकस्तत्राह-'पस्थिए'-प्रार्थितः प्रार्थना संजाताऽस्येति प्रार्थितोऽभिलापास्मक इत्यर्थः । पौनः पुन्येन कथंभूतस्तत्राहमणोगए' मनोगतः मनस्येव जातो न तु-वचसा प्रकटी कृतरूपः, 'संकप्पे' सङ्कल्पः, 'समुपज्जित्था' समुदपद्यतप्रादुरासीत्, । किमाकारकः सङ्कल्पस्तत्राह-'किं मे पुच्वं सेयं-किं मे पच्छासेयं' है 'अहारपजत्तीए, सरीरपजत्तीए, इंदियपजत्तीए, आणपाणु पज्जत्तीए भासामण पज्जत्तीए' आहार पर्याप्ति 'शरीर पर्याप्ति' इन्द्रिय पर्याप्ति 'श्वासोच्छ्वास पर्याप्ति और भाषा मनपर्याप्ति इन पांच पर्याप्तियों से वह पर्यास हुआ, 'तए णं तस्स विजयस्स देवस्स पंच विहाए पज्जत्तीए पजत्तीभावं गयस्त' इस प्रकार से पूर्वोक्त इन पांच पर्याप्तियों से पर्याप्त बने हुए उस विजय देव के मनमें' इमे एयाख्वे अज्झथिए चिंतिए पत्थिए मनोगए संकप्पे समुपज्जित्था' इस प्रकार का यह आध्यात्मिक चिन्तित प्रार्थित मनोगत संकल्प हुआ 'किं मे पुछ सेयं किं मे पच्छा प्रभारी डेस छ 'आहारपज्जत्तीए, सरीरपज्जत्तीए, इंदियपज्जत्तीए, आणापाणुपज्जत्तीए भासामणपजत्तीए' मा २५सि. १२२५र्यास, द्रियपर्याप्ति, श्वासा२७पास मन मायामन पर्यासि, २. पाय पर्यासियोथी ते पर्याप्त मन्या. 'तएणं तस्स विजयस्स देवस्स पंचविहाए पज्जत्तीए पज्जत्तीभा गयस्स' 20 प्रभारी पूर्वात से पाय मानी पालियोथी पर्याप्त मने ये विय हेवना भनभा 'इमेएयारूवे अज्जत्थिए चिंतिए पथिए मगोगए सकल्पे समुपज्जित्या' 21 प्रभागेन। मा माध्याभि यितित, प्रार्थित, मनोगत, स४५ लत्पन्न थयो "किं मे पुव्व सेयं कि मे पच्छा सेयं' हुवे भारी पडदा भाछ ? मने पछाथा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy