SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.६५ विजयदेवाभिषेकवर्णनम् ६७ 'कसभा यत्रैव विजयोदेवस्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य करतल परिगृहीतं शिरसावत मस्तकेऽञ्जलिं कृता जयेन विजयेन वर्धापयन्ति विजयस्य देवस्य तं महाथै महाधु महार्ह विपुलमभिषेकमुपस्थापयन्ति ।।सू० ६५॥ . टीका-'तेणं कालेणं तेणं समएणं' इत्यादि, 'तेणं कालेणं तेणं समएणं' तस्मिन्काले तस्मिन् समये 'विजए देवे' विजयनामको देवः 'विजयाए रायहाणीए' विजयाया राजधान्याः 'उववायसभाए' उपपातसभायाम्, 'देवसयणिज्जसि' देवशयनीये, 'देवसंतरिए' देवदृष्यान्तरिते-वस्त्राच्छादिते देवसभायाम्, 'अंगुलस्स असंखेज्जइ भागमेतीए वौदोए' आलस्याऽसंख्येयभागमात्रप्रमाणेन, शरीरेण 'बिजयदेवत्ताए उववण्णे' विजयदेवत्वेनोपपन्नः समुत्पन्नः, । 'तएणं स विजयदेवे' तस्मादनन्तरम्-उत्पत्तेरनन्वरं स विजयदेवः, 'अहुणोववण्णमेतए चेव समाणे' अधुनोत्पन्नमात्र एव-तत्क्षणोत्पन्नः सन्नेव 'पंचविहाए पज्जत्तीए'-पञ्चविधयाऽऽहारेन्द्रिय-प्राण-भाषा-मनोरूपया पर्याप्त्या, 'पज्जत्ती. भावं गच्छति' पर्याप्ति भावं-पर्याप्ततां गच्छति-प्राप्नोति, पञ्चपर्याप्तिभिः पर्याप्तो भवतीत्यर्थः तदेव दर्शयति-'तं जहा'-तद्यथा 'आहार पज्जतीए'-अहारपर्याप्तिः तेणं कलेग तेणं समएणं-इत्यादि टीकार्य-तेणं कालेणं तेणं समएणं' उस कालमें और उस समय में-'विजए देवे विजयाए रायहाणीए उववायसभाए' विजय देव विजय राजधानी की उपपात सभामें 'देवदूसंतरिते देवसयणिज्जंसि' देवदृष्य से अंतरित देव शय्या पर 'अंगुलस्स असंखेज्जइभाग मेत्तीए' अंगुल के असंख्यात वे भाग मात्र 'बोंदीए' अवगाहना वाले शरीर से 'विजय देवत्ताए उववण्णे' विजयदेव के रूप में उत्पन्न हुआ 'तएणं से विजये देवे' इसके अनन्तर ही वह विजयदेव 'अहुणोववन मेत्तये चेव समाणे' उत्पन्न होते ही 'पंचविहाए पजत्तीए पज्जत्तीभावं गच्छइ' पांच प्रकार की पर्याप्तियों से पर्याप्त बन गया 'तं जहा' वे पांच प्रकार की पोसियां ये 'तेणं कालेणं तेणं समए ण त्यात साथ-'तेणं कालेणं तेणं समएण' से मन को समयमा विजए देवे विजयाए रायहाणीए उववायसभाए' (वय व विनय यानीनी 64पात समामा 'देवदूसंतरिते देवसयणिज्जंसि' हेक्ष्य थी मतरित हेवशय्यानी 6५२ 'अंगुलस्स असंखेजइ भागमेतीए' मांगना मसच्यात सामान 'वोंदीए' सव गाडना वाणा शरीरथी 'विजयदेवत्ताए उववणे' विनय हेवपाथी उत्पन्न थया, 'तएणं से विजये देवे' तेन पछी ते वय हे 'अहुणोववण्णमेत्तए चेवसमाणे' Gपन्न थने तर 'पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ' पांय ४२नी पर्याप्तियाथी पर्याप्त मनी गया 'तं जहा' से पांय ४२नी पालियो मा .
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy