SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.३ सू.६५ विजयवामिमेकानम् २६९ 'किं में पूर्व श्रेयः, किं मम पश्चात्-श्रेयः किं मे पुच्वं करणिज्ज-किं मे पच्छाकरणिज्ज'-किं मम पूर्व कर्तुमुचित, किं पश्चात्-'कि मे पुचिवा-पच्छावा हिताय, कि मे पूर्वमपि-पश्चादपि हिताय भाव प्रधानोऽयनिर्देश स्तथा च-देवभवविषये न तु परलोके हिताय-परिणामसुन्दरतायै, 'सुहाए' सुखाय-शर्मणे' 'खेमाए' क्षेमाय, "णिस्सेयसाए' निःश्रेयसाय निश्चितकल्याणायेत्यर्थः 'अणुगामियत्ताए'-आनुगामिकतायै यावद्भवस्तावत्पर्यन्तम्, 'भविस्सइ' भविष्यति, इदं सर्वं गतिपुन्यादिकं सावध मतोदेवभवाय-न तु-परलोकाय, 'त्ति कटु' इति कृत्वा-'एवं संपेहेइ' एवम् यथोक्तप्रकारेण सम्प्रेक्षते-विचारयति, । 'तए णं ततः खलु-एतद्विचारणानन्तरमेव दिव्यानुभावतः-'तस्स विजयस्स देवस्स' तस्य विजयस्य देवस्य' 'सामाणियपरिसोववनगा देवा'-सामानिकपर्षदुपपन्नकाश्च देवाः सामानिका:-आभ्यन्तरिक माध्यमिक-बाह्यपर्षद्यपगता देवाः, 'विजयस्स देवस्स विजयस्य देवस्य, 'इमं एया रूवं' इम मनन्तरोक्तम्-एतद्रूपम्, अनन्तरोदितखरूपम्, 'अञ्झत्थियं' आध्यात्मिकम्, 'चिंतिए' चिन्तितम्, 'पत्थिय प्रार्थितम्, 'मनोगयं' मनोगतम्, 'संकप्पं' सङ्कल्पम्, 'समुववणं' समुत्पन्नम्, 'जाणित्ता' ज्ञात्वा, परिज्ञायेत्यर्थः, 'जेणामेव सेयं' अव मेरी पहिले भलाई किसमें है और पीछे भलाई किसमें है 'किंमे पुच्विं करणिज्जं, कि मे पच्छा करणिज्ज' पहिले मुझे क्या करना चाहिये और पिछे क्या करना चाहिये 'किं मे पुकिंवा पच्छावा हियाए सुहाए खेमाए णिस्सेयसाए आणुगामियत्ताए भविस्सईति कटु एवं संपे हेइ' पहिले अथवा पीछे हित के लिये सुख के लिये क्षेमके लिये, नि:श्रेयस के लिए और साथ में जाने के लिये मुझे कोनसी वस्तु होगी इस प्रकार से उसने विचार किया 'तएणं तस्स विजयस्त देवस्स सामाणिय परिसोववन्नगा देवा' इसके बाद उस विजयदेव के सामानिक देवों ने 'विजयस्स देवस्स इमं एयारूवं अज्झत्थियं, चिंतियं, पत्थियं, मणोगयं संकप्पं समुपण्णं जाणित्ता' विजयदेव के उत्पन्न हुए इस प्रकार के सदा शेभा छ ? 'किं में पुव्वि क्रणिज्ज, कि मे पच्छा करणिज्ज' भार पडला शु ४२ मध्ये भने पछी शु. ४२वु नये ? 'किं मे पुट्विं वा पच्छा वा हिंयाए सुहाए खेमाए णिस्सेयसाए आणुगामियनाए भविस्सइतिकटु एवं संपेहेई' પહેલાં અગર પછીના હિત માટે સુખ માટે ક્ષેમ માટે નિઃશ્રેયસ માટે અને સાથે જવા માટે મારે શું કરવું જોઈએ ? આ પ્રમાણે તે વિજયદેવે વિચાર કર્યો 'तएणं, तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा' ते पछी वियवना सामानि हेवाये 'विजयस्स देवस्स इमं एयारूवं अन्मत्यियं चिंतियं पत्थिय मणो गयं संकप्पं समुप्पण्णं जाणित्ता' विन्य वने अत्यन्न थये २मा ४२ मा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy