SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मोवाभिगमन २६६ रक्ता रक्तवती सलिला तत्रैव उपागच्छन्ति, तत्रैवोपागत्य सरितोदकं गृह्णन्ति गृही. त्वोभयतटमृत्तिकां गृहन्ति गृहीत्वा यत्रैव चुल्लहिमवत्-शिखरि वर्षधरपर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य सर्वर्तुवरांश्च सर्व पुप्पाणि च सर्वान गन्धान च सर्वमाल्यानि च सौंपधीः सिद्धार्थान् गृहन्ति सर्वोपधिसिद्धार्थान् गृहीत्वा यत्रैव पद्मादपुण्डरीकहदास्तत्रैवोपागच्छन्ति तत्रोपागत्य हुदोदकं गृह्णन्ति गृहीत्वा यानि तत्रोत्पलानि यावत् शतसहस्रपत्राणि तानि तानि गृहन्ति गृहीत्वा यत्रैव हैमवत हैरण्यवतानि वर्षाणि यत्रैव रोहित रोहितांगमुवर्णकूलरूप्यकूला स्तत्रैवोपागच्छन्ति उपागत्य सलिलोदकं गृहन्ति सलिलोदकं गृहीत्वा उभयतटमृत्तिका गृह्णन्ति, गृहीत्वा यत्रैव शब्दापाती माल्यवन्तप्रयागाः वृत्तवैताठ्यपर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य सर्वर्तुवरान् यावत्सौंपधिसिद्धार्थाश्च गृह्णन्ति सिद्धार्थाश्च गृहीत्वा यत्रैव महाहिमवत् रूप्यवर्पधरपर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य सर्वपुष्पाणि तदेव । यत्रैव, महापद्मदमहापुण्डरीकहूदास्तत्रैव उपागच्छन्ति, तत्रैवोपागत्य, यानि तत्रोत्पलानि तदेव, यत्रैव हरिवर्पको रम्यकवर्ष इति यत्रैव हरकान्त हरिकान्त नरकान्त नारीकान्ताः सलिलास्तत्रैवोपागच्छन्ति तत्रैवोपागत्यसलिलोदकं गृहन्ति सलिलोदकं गृहीला यत्रैव विकटावती गन्धापातिवृत्त-चैतादयपर्वतास्तत्रैवोपागच्छन्ति सर्वपुष्पाणि च तदेव, यत्रैव निपधनीलबद् पर्पधरपर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य, सर्वर्तुवरांश्च तथैव तिगिच्छहूदकेसरिहृदास्तत्रैवोपागच्छन्ति उपागत्य यानि तत्रोत्पलानि तदेव, तत्रैव पूर्वविदेहापरविदेहवर्षाणि यत्रैव सीताशीतोदका महानद्यो यथा नद्यः, यत्रैव सर्वचक्रवर्तिविजयाः यत्रैव सर्व मागधवरदाम प्रभासाख्यानि तीर्थानि यथैव तथैव, यत्रैव सर्ववक्षस्कारपर्वताः सर्वर्तुवरांश्च यचैव सर्वान्तरनद्यः, सलिलोदकं गृह्णन्ति गृहीला तदेव यत्रैव मन्दरः पर्वतः यत्रैव भद्रशालवनं तत्रैवोपागच्छन्ति, सर्वर्तुवरांश्च यावत्सवौंपधिसिद्धार्थान् गृह्णन्ति, गृहीत्वा यत्रैव नन्दनवनं तत्रैवोपागच्छन्ति, उपागत्य सर्वर्तुवरान् यावत्सौंपधि सिद्धार्थी श्च सरसं च गोशीर्पचन्दनं गृह्णन्ति गृहीत्वा यत्रैव सौमनसवनं तत्रैवोपागच्छन्ति तत्रैवोपागत्य सर्वर्तुवरांश्च यावत् सौंपधि सिद्धार्थांश्च सरसगोशीपचन्दनं दिव्यञ्च सुमनोदाम गृह्णन्ति, गृहीत्वा यत्रैव पण्डकवनं तत्रैव समुपागच्छन्ति तत्रैव समुपागत्य सर्वर्तुवरान् यावत्सापधि सिद्धार्थान् सरसं च गोशीपचन्दनं दिव्यं च मुमनोदाम दर्दर मलयसुगन्धित च गृह्णन्ति, गृहीत्वैकत्र मिलन्ति एकत्र मिलित्वा जम्बूद्वीपस्य पूर्वेण द्वारेण निर्गच्छन्ति पूर्वेण द्वारेण निर्गत्य तयोत्कृष्टया यावद् दिव्यया देवगत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यमध्येन व्यतिव्रजन् यत्रैव विजया राजधानी तत्रैवोपागच्छति, तत्रैवोपागत्य विजयां राजधानीम् अनुप्रदक्षिणीकुर्वन् यत्रैवाऽभि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy