SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ . जीवामिगम 'झया' ध्वजाः वक्तव्याः 'थूभा' स्तूपाः, तदनन्तरं चैत्यस्तूपाः वक्तव्याः 'महिंद ज्झया'-चैत्यवृक्षाणां पुरतो माहेन्द्रध्वजा वक्तव्याः, तेषां महेन्द्रध्वजानां पुरतः ''नंदाओ-पुक्खरिणीओ'-नन्दा पुष्करिण्यो वक्तव्याः 'तओय सुहम्माए - जहा पमाणं मणगुलियाणं' ततश्च यथा सुधर्मायां सभायां मनोगुलिकानां कथितं ' तथैवात्रापि ज्ञातव्यम्, 'गोमाणसीओ धृवघडिओ'-गोमानस्यः शय्या सदृशस्थान विशेपो धूपघटिका अपि सुधर्मासभावदेवाऽत्रापि ज्ञातव्याः । 'तहेव भूमिभागे उल्लोए य जाव मणिफासे' तथैव बहुसमरमणीयो भूमिभागः उल्लोकश्च वर्णयि'तव्य इहापि यावत् तृणानां-मणीनां च स्पर्शः किं बहुना-सर्वमपि-मुधर्मासभावदेवाऽत्रापि ज्ञातव्यमिति ॥ 'तस्स णं सिद्धायतणस्स' तस्य खलु सिद्धायतनस्य, 'बहुमज्झदेसभाए'-बहुमध्यदेशभागे, 'एत्थ णं एगा महं मणिपेढिया पन्नत्ता'अत्र सिद्धायतनवहुमध्यदेशभागे खलु एका महती मणिपीठिका-पीठविशेषः प्रज्ञप्ता-कथिता, सा खलु मणिपीठिका 'दो जोयणाई'ऐ योजने, 'आयामविक्खंभेणं' आयामविष्कम्भाभ्याम् दैयविस्ताराभ्यां योजनद्वयप्रमाणा भवति । मणिपीठिकेत्यर्थः । 'जोयणं वाहल्लेणं' योजनमेकं वाहल्येन-पृथुत्वेन, 'सव्व मणिमई अच्छा' सर्वमणिमयी-सर्वात्मना मणि प्रचुरा, 'अच्छा' आकाशस्फटिकरत्न बतू-शुभ्रा, श्लक्ष्णा-घृष्टा-मृष्टा-नीरजस्का-निर्मला-निष्पङ्का-निष्कण्टक छाया-प्रासादीया-सप्रभा-सोयोता-समरीचिका-दर्शनीयाऽभिरूपा-प्रतिरूपा। 'तीसेणं मणिपेढियाए उप्पि' तस्याः खलु मणिपीठिकाया उपरि, एत्थ णं' अत्र मणिपीठिकोपरितनभागे खलु, 'एगे महं देवछंदए पन्नत्ते' एको महान् देवच्छन्दकः आसनविशेपः प्रज्ञप्तः कथितः,-स च देवछन्दक:-'दो जोयणाई आयामविक्खंभेणं' आयामविष्कम्भाभ्यां व योजने, दैर्ध्यविस्ताराभ्यामित्यर्थः । मणियों की बनी हुई हैं। इसके वर्णन में अच्छादि पदों का प्रयोग करना चाहिये ? इस मणिपीठिका के ऊपर एक-विशाल देवच्छन्दक है यह दो योजन का लम्बा चौडा है । और कुछ अधिक दो योजन का ऊंचा है। यह देवच्छन्दक भी अच्छ एवं इलक्षण आदि विशेषणों वाला है इस देवच्छन्दक में १०८ जिन प्रतिमाएं अर्थात् कामदेवों की मूर्तियां है। इनका सम्बन्ध का वर्णन इस प्रकार से हैं। रक्त सुवर्ण છે. અને એક એજનના ઘેરાવાવાળી છે. એ સર્વ રીતે મણિની બનેલ છે. તેના વર્ણનમાં અચ્છ વિગેરે પદોનો પ્રયોગ કરી લે. એ મણિપીઠિકાની ઉપર એક વિશાલ દેવચ્છેદક છે. એ બે જનની લંબાઈ પહોળાઈ વાળે છે, અને કંઈક વધારે બે એજનની ઉંચાઈ વાળે છે. આ દેવચ્છેદક પણ અચ્છમ્પ્લક્ષણ આદિ વિશેષણે વાળો છે. એ દેવછંદકમાં ૧૦૮ જીન પ્રતિમાઓ અર્થાત
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy