SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ रु.६३ ईशानकोणे सिद्धायतनवर्णनम् ३७ 'साइरेगाई उडूं उच्चत्तेणं' सातिरेके द्वे योजने-ऊर्ध्वमुच्चस्त्वेन, 'सव्वरयणामए अच्छे' सर्वात्मनाऽच्छः श्लक्ष्णे घृष्टो मृष्टो लण्हो नीरजस्को निर्मलो निष्पको निष्कण्टकच्छायो यावत्प्रासादीयो दर्शनीयोऽभिरूपप्रतिरूपः इति ॥ 'तत्थ णं देवछंदए' तत्र खलु देवछन्दकः, 'अट्टसयं जिणपडिमाणं' अष्टाधिकं शतं जिनप्रतिमानाम्,कथम्भूतानां तासां तत्राह-'जिणुस्से हे त्यादि, 'जिणुस्सेहप्पमाण मेत्ताणं' जिनोत्सेधप्रमाणमात्राणाम् 'सण्णिक्खित्त चिटई' सन्निक्षिप्तं तिष्ठति, तत्र देवच्छन्दके एतावत्यो व्यवस्थिताः प्रतिमा इत्यर्थः । 'तासिणं जिणपडिमाणं' तासां खलु जिनप्रतिमाणाम्, 'अयमेयारूवे वण्णावासे पन्नत्ते' अयमेतद्रूपो वर्णावासो वर्णनिवेशः प्रज्ञप्तः कथितः । 'तं जहा' तद्यथा-'तवणिज्जमया हत्थतला'तपनीयः-सुवर्णस्तन्मयानि हस्ततलानि 'अंकामयाइंणक्खाई'-अङ्कमया अङ्करनमयानखाः, 'अंतोलोहियक्ख परिसेयाइ'-अन्तर्मध्ये लोहिताक्षरत्नप्रतिषकाः, 'कणगमया पाया' कनकमयाः पादाः, 'कणगमया गोष्फा'-कनकमया गुल्फा, कणगामईओ जंघाओ' कनकय्यो जङ्घाः, 'कणगमया जाणू' कनकमयानि जानूनि, 'कणगा. मयाओ ऊरू' कनकमया ऊरवः, 'कणगमयाओ गायलट्ठी' कनकमय्यो गात्रयष्टयः शरीरमित्यर्थः, 'तवणिज्जमईओ णाभीओ'-तपनीयमया नाभयः, 'रिटायईओ रोमराईओ' रिष्टमय्यो रोमराजयः-रोमावल्यः, 'तवणिज्जमया चुच्चुया'-तपनीयमयाश्चूचुकाः, स्तनाग्रभागाइत्यर्थः, 'तवणिज्जमया सिरिवच्छा-तपनीयमया:के जैसे इनके हाथों के तलिये हैं अंक रत्न के जैसे इनके नख हैं। लोहिताक्षरत्न की इनकी रेखाएं हैं । 'कणगामया पाया' इनके पैर सुवर्ण के हैं । 'कनकमया गोफा' इनकी एडियां कनककी बनी हुई हैं । 'कनकमय्यो जघा' सुवर्णमय इनको जंघाएं हैं । 'कनकमयानि जानूनि' सुवर्णमय इनके जानू हैं 'कनकमयाओ उरू' सुवर्णमय इनकी उरू हैं 'कनकमय्यो गात्रयष्टयः 'घुटने' सुवर्ण के बने हुए है । तपनीयमयां नाभया' तपे हुए-सुवर्ण की इनकी नामियां है। 'रिष्ट. मय्यो रोमराजयः' इनकी .रोमराजियां रिष्ट रत्नकी है । तपनीय કામદેવની મૂર્તિ છે. તેના સંબંધો વર્ણન આ રીતે છે. તેના હાથના તળિયા લાલ સુવર્ણના જેવા છે. આ કરત્નોના જેવા તેના નખો છે. લેહિતાક્ષરત્નની रेमामा छ. 'कणगामया पाया' तेना पाया। सोनाना छे. 'कणगामया गोफा' तेनी सय ४४नी मने छ. 'कनगामइयो जंघा' सुवर्ण भय तनी छ. 'कनकमयानि जानूनि' सुपर्ण भय तेना नुमा छ 'कनकामया उरवः' सुप भय तेना ७३ छ. 'कनकमय गात्रयण्टयः तेना घुट। सुवर्ष भय छे. 'तपनीय मया नामयः तपेदा साना तनी नालियो मनमा छ. 'रिष्टमय्यो रोमराजयः तनी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy