SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३५ J प्रतिका टीका प्र. ३ उ०३ सू०६३ ईशानकोणे सिद्धायतनवर्णनम् सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरदिक्षु द्वाराणि तेषां त्रयाणां पुरतो मुखमण्डपाः मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः, तेषां च प्रेक्षागृहमण्डपानां पुरतः चैत्यस्तूपाः तेषां चैत्यस्तूपानां पुरतश्चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषां महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्यः कथिताः तदनन्तरं सुधर्मासभायां षडूमनोगुलिकाः - सहस्राणि षड्गोमानसीसहस्राणि कथितानि धूपघटिका कथिता तथैवाऽत्र - सिद्धायतनेऽपि निरवशेष वक्तव्यम् उल्लोकवर्णन - बहुसमरमणीय भूमिभागवर्णनमपि तथैव वक्तव्यम् यदाह स्वयमेव - 'तहेव ' - इत्यादिना । ' तहेव - दारा' तथैव यथा - सुधर्मसभायां त्रीणि द्वाराणि तथैवात्रापि त्रीणि द्वाराणि वक्तव्यानि ' मुहमंडवा' - मुखमण्डपाः द्वराणां पुरतो मुखमण्डपाः प्रज्ञप्ताः, मुखमण्डपानां पुरतः - 'पेच्छाघरमंडवा - प्रेक्षागृह मण्डपाः वक्तव्याः तदनन्तरं - तदग्रे - जिस प्रकार से सुधर्मा सभा का पूर्वदक्षिण उत्तरदिशाओं में द्वार हैं। और इनके आगे मुखमण्डप है । इन मुखमण्डपों के आगे प्रेक्षागृह मण्डप है । प्रेक्षागृह मण्डपों के आगे चैत्यस्तूप है । चैत्यस्तूपों के आगे चैत्यवृक्ष हैं । इन चैत्यवृक्षों के आगे महेन्द्र ध्वजाएं हैं। महेन्द्रध्वजाओं के आगे मन्दापुष्करणियां वावडियां है । तथा सुधर्मासभा में ६ हजार मनोगुलिका हैं । ये मनोगुलिकाएं पूर्व पश्चिम में २-२ हजार है । और उत्तर दक्षिण में ये १-१ हजार है । इसी प्रकार का वर्णन इस · सिद्धायतन के सम्बन्ध में भी कर लेना चाहिये तथा यहां उल्लोक और भूमिभाग का वर्णन भी मणिस्पर्श सुधर्मासभा के जैसा ही वर्णित हुआ है। ऐसा जानना चाहिये, इस सिद्धायतन के बहुमध्य देशभाग में एक विशाल मणिपीठिका है यह मणिपीठिका दो योजन की लम्बी चौडी है । और एक योजन की मोटी है. यह सर्वात्मना દિશામાં છે અને તેની આગળ મુખ મડપેા છે. એ સુખમ’પાની આગળ પ્રેક્ષાગૃહ સડો છે. પ્રેક્ષાગ્રહ મડાની આગળ ચૈત્યસ્તૂપ છે. ચૈત્યસ્તૂપાની આગળ ચૈત્યવૃક્ષ છે. એ ચૈત્યવૃક્ષાની આગળ માહેન્દ્ર ધજાએ છે. માહેન્દ્ર ધજાઓની આગળ નન્દા પુષ્કરણીયા અર્થાત્ નાવા છે. તથા સુધર્માંસભામાં છ હેજાર મનાગુલિકાએ છે. એ મને ઝુલિકાઓ પૂર્વ પશ્ચિમમાં અમ્બે હજાર छे. मने उत्तर दृक्षिण दिशामां मे १ - १ - ४ ४ डर छे. मेन अास्तु' ન આ સિદ્ધાયતનના સંબંધમાં પણ કરી લેવુ' જોઇએ. તથા અહીયાં ઉલ્લેાક અને ભૂમિભાગનું વર્ણન પણ મણિ સ્પર્શી વિગેરે પ્રકારથી સુધર્માંસભાના વર્ણન પ્રમાણે જ વર્ણવેલ છે. તેમ સમજવું. એ સિદ્ધાયતનના બહુ મધ્યદેશભાગમાં એક વિશાલ મણિપીઠિકા છે. આ મણિપીઠિકા એ ચૈાજનની લાંખી પહેાળી
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy