SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ जोवाभिगमसूत्रे टीका- ' सभाणं सुहम्माए ' - सभायाः खलु सुधर्मायाः, उत्तरपुरत्थिमेणं' उत्तरपूर्वस्यां दिशि- ईशान कोणे, 'एत्थ णं' अत्र सुधर्माया ईशानकोणे खल, 'एगेसहं सिद्धायतणे पन्नत्ते' एकं महत् सिद्धायतनं प्रज्ञप्तम्, तच्च सिद्धायतनम् 'अद्धतेरस जोयणाई' आया मेणं' - अर्द्धत्रयोदश- सार्घद्वादश योजनानि दैर्येण, 'छ जोयणाई' सकोसाई' विक्खंभेण ' पड्योजनानि सक्रोशानि - क्रोशैकाधिकानि विष्कम्भेण - विस्तारेण - 'नवजोयणाई' उ उच्चतेणं' नवयोजना नि- ऊर्ध्वमुचै स्त्वेनेत्यादि सुधर्मासभावदेववक्तव्यं यावद्गोमानसी वक्तव्यता । तथा च स्वयमेव वक्ष्यति - 'जा चेव सभाए सुधम्माए वत्तव्वया सा चेव निरवसेसा भाणियव्वा जाव गोमाणसीआ' - या एव सभायाः सुधर्मायाः वक्तव्यता-सा- एव वक्तव्यता निरवशेषेण सिद्धायतनस्यापि भणितव्या, यावद्गोमानस्यः, अयं भावः - यथा રાષ્ટ 'सभाए णं सुहम्माए उत्तरपुरत्थिमेणं' इत्यादि । टीकार्थ- 'सभाएणं सुहम्माए' सुधर्मासभा के उत्तर पूर्व दिशामें इशान कोने में 'एत्थणं एगे महं सिद्धायतणे पण्णत्ते' एक विशाल सिद्धायतन है 'अद्ध तेरसजोयणाई आयामेणं' इसकी लम्बाइ १३ ॥ योजन की है और 'छ जोयणाई सक्कोसाईं बिक्खंभेणं' और 'चौडाई इसकी एक कोश सहित ६ योजन की है तथा 'नव जोयणाई उडूं उच्चन्तेणं जाव गोमाणसिया वक्तव्वया' इसकी ऊंचाई नौ योजन की है । इत्यादि सब कथन यहां सुधर्मा सभा की तरह गोमानसीशय्याकार स्थानविशेष - - वक्तव्यता तक कहना चाहिये यही वात 'जा चेव सभाए सुधम्माए वत्तव्वया सा चेव निरवसेसा भाणियन्वा जाव गोमाणसीओ' इस सुत्रपाठ द्वारा पुष्ट की गई है तात्पर्य यह है कि 'सभाए णं सुहम्मा उत्तरपुरत्थिमेणं' छत्याहि टीअर्थ - 'सभाए णं सुहम्माए, सुधर्भा सलानी उत्तर पूर्वहिशाभां अर्थात् . ईशान भूणाभां 'एत्थणं एगे महं सिद्धायतणे पण्णत्ते' मे विशास सिद्धायतन छे. . 'अद्धतेरस जोयणाई आयामेणं' तेनी संमाई १२॥ साडा गार योजननी छे. मने 'छजोयणाई छकोसाईं विक्खंभेणं' भने तेनी होजाई मेश भने छ योनी छे तथा 'नव जोयणाई उड्ढ उच्चत्तणं जाव गोमाणसिया बत्तव्वया' તેની ઉંચાઇ નવ ચેાજનની છે. વિગેરે પ્રકારથી તમામ કથન અહીં સુધર્માં સભાના કથન પ્રમાણે ગામાનસિક શય્યાકાર—સ્થાનવિશેષ એ કથન પન્ત ४ से'. मेवात 'जा चेव सभाए सुहम्माए वत्तव्वया सा चैव निरवसेसा भा यव्वा जाव गोमाणसीओ' मा सूत्रपाश्री सूत्रारे पुष्ट रेस छे. आ अथननु - તાત્પ એ છે કે જે પ્રમાણે સુધમાં સભાના દ્વારા પૂર્વ, દક્ષિણ અને ઉત્તર
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy