SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रेमैयद्योतिका टीका प्र. ३ उ.३ सूं.६२ तबस्थिनमणिवीठिकाया वर्णनम् २२९ रामो वातोद्धृता विजयवैजयन्तीपताका छत्रातिच्छत्रकलितस्तुङ्गो गगनतललंघमानशिखरः प्रासादिको यावत्प्रतिरूपः । तख्य खलु माहेन्द्रध्वजस्योपरि-अष्टावष्टौ मङ्गलकानि स्वस्तिक श्रीवत्सादीनि कृष्णनीलादि चामरध्वजच्छत्रातिच्छत्राणि, एतदभिप्रायेणाह 'तहेव जाव मंगलाझयाछत्ताइछत्ता'-तथैव यावन्मङ्गलकानि ध्वजाश्छत्रातिच्छत्राणि । 'तस्स णं खुड्डमहिंदज्झयस्स'-तस्य खलु क्षुद्रमहेन्द्रध्वजस्य, 'पच्चत्थिमेणं'-पश्चिमायां दिशि, 'एत्थणं विजयस्स देवस्स' अत्र महेन्द्रध्वजपश्चिमदिग्विभागे विजयस्य देवस्य, 'चोप्पालए नाम पहरणकोसे पन्नत्ते-चोपालको नाम प्रहरणकोशः प्रहरणस्थानं शस्त्रागारः प्रज्ञप्तः 'तत्थणं विजयस्स देवस्स' अत्र खलु विजयस्य देवस्य, 'फलिहरयणपामोक्खा'-परिघरत्नप्रमुखाणि, 'बहवे' बहूनि, 'पहरणरयणा संणिक्खित्ता चिट्ठति'-प्रहरणघृष्ट मृष्ट सुप्रतिष्ठित' इन पदों को भी लगाना चाहिये तथा अनेक वर पञ्चवर्ण कुडभी सहस्रपरिमण्डिताभिरामः वातोधूत विजय वैजयन्तीपताका छत्रातिछत्र कलितः तुङ्गो, गगतललंघमानशिखर प्रासादिको यावत्प्रतिरूपः, इस पाठको भी लगाना चाहिये इन सबका अर्थ पीछे स्पष्ट कर लिखा जा चूका है। 'तस्लज इस महेन्द्रध्वज के ऊपर आठ आठ स्वस्तिकादि मंगलद्रव्य है इसी अभिप्राय को लेकर 'तहेव जाव मंगला झया छत्ताइछत्ता' ऐसा सूत्रकारने कहा है 'तस्सणं खुड्डुमहिंदज्झयस्स' इस क्षुद्र महेन्द्रध्वजा की 'पच्चत्थिमेणं' पश्चिमदिशा में एत्थ णं विजयस्त देवस्स' विजयदेव का चोप्पालए नाम पहरणकोसे पण्णत्ते' चौपाल नामका शस्त्रागार है । 'एत्थणं विजयदेवस्स फलिहरयणपामोक्खा वहवे पहरणरयगा सणिक्खित्ता चिट्ठति' छ, यि छ. ही तेना पनमा 'सुश्लिष्ट' घृष्ट भृष्ट सुप्रतिहत विशेरे पहाने सावी. देवा तथा 'अनेकवर पञ्चवर्णकुडभीसहस्रपरिमण्डिताभिरामः वात्तोधूत विजय वैजयन्तीपताकाछनातिच्छत्रकलितः तुङ्गो गगणतललंघमानशिखरः प्रासादिको यावत्प्रतिरूपः' २५। ५8 ५४ वीसव। म सधा होन। म स्पष्ट शते पडसा अपामा मापीआयेत छ. 'तस्सणं' से भडेन्द्र-धानी 6५२ मा मा स्वस्ति विगेरे मन द्रव्य छे. मे मलिप्राय थी 'तहेव जाव मंगला ज्झया छत्ताइछत्ता' मा प्रमाणे सूत्रा: सूत्रारे उस छ. 'तस्स णं खुड्डमहिंदज्झयस्स' से क्षुद्र भाउन्द्र धनी 'पच्चत्थिमेणं' पश्चिमहिशामा 'एत्थ. विजयदेवस्स' विन्य हेक्नो 'चोप्पालए नाम पहरणकोसे पण्णत्ते' यौपास नामने। शक्षा॥२ छ. 'एत्थ णं विजयदेवस्स फलिहरयणपामोक्खा बहवे पहरणरयणी सण्णिक्खित्ता चिट्ठति' मडीयो विय देवनाटि विगेरे मने शस्त्र २त्नी रामेसा छ..
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy