SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 'प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू ५९ विजया रा. स्थलं विस्तारादिकं च १३३ सप्तत्रिंशद् योजनसहस्राणि 'णवय' नव च ' अडयाले जोयणसए' अष्टचत्वारिंशद्योजनशतम् 'किंचिविसेसाहिए' किंचिद्विशेपाधिकम् ' परिक्खेवेण पन्नत्ता' परिक्षेपेण प्रज्ञप्ता - कथिता || 'सा णं एगेणं पागारेणं' सा खलु विजयाराजधानी एकेन प्राकारेण 'सव्वओ समता संपरिक्खित्ता' सर्वतः - सर्वासु दिक्षु समन्तात्सर्वासु विदिक्षु संपरिक्षिप्ता - परिवेष्टिता ' से णं पागारे' स खलु प्राकारः 'सत्ततीस जोयणाई' सप्तत्रिंशद् योजनानि 'अडू जोयणं च उ उच्चतेणं' अर्धयोजनं चोर्ध्वमुच्चत्वेन 'मूळे अद्धतेरसजीयणाई विक्खंभेणं' मूळे - मूलभागे अर्द्धत्रयोदशयोजनानि विष्कम्भेण 'मज्झेत्थ सकोसाई' छ जोयणाई' विक्खंमेणं' मध्येऽत्र सक्रोशानि पड्योजनानि विष्कम्भेण एकेन क्रोशेनाधिकानि पड्योजनानीत्यर्थः ' उपि तिणि सद्धकोसाई' जोयणाई विक्खंभेणं' उपरिऊर्ध्वभागे श्रीणि योजनानि सादर्द्धक्रोशयुक्तानि 'मूळे विच्छिणे' मूळे स प्राकारो विस्तीर्णः ‘मज्झे संखित' मध्ये - मध्यभागे संक्षिप्तः - सङ्कुचितः मूलविष्कम्भसाहिए परिवखेवेणं पण्णन्ते' यह विजय राजधानी लम्बाई-चौडाई में १२ योजन की है तथा इसका परिक्षेप - ३७९४८ योजन से कुछ अधिक है 'सा णं णं पागारेणं सव्वतो समता संपरिक्खित्ता' यह राजधानी एक प्राकार से चारों ओर घिरी हुई है, 'से णं पागारे सत्तत्तीस जोयणाई अदू जोयणं च उडूढं उच्चतेणं मूले अद्धतेरसजोयणाई विक्रमेणं' यह प्राकार ऊंचाई में ३७|| योजन का ऊंचा है और मूल में १२ ॥ योजन का विस्तारवाला है 'मज्झेत्थ सक्कोसाई छ जोयणाई विक्खमेणं उपि' एवं मध्य में एक कोश सहित ६ योजन का विस्तार वाला है तथा ऊपर में 'तिष्णिसद्धको लाई जोयणाई विक्खंभेणं' ३|| तीन योजन को विस्तार वाला है इस तरह यह प्राकार मूल में विस्तीर्ण 'मज्झे संखित्ते' मध्यभाग में संक्षिप्त सङ्कुचित है और 'उपि લખાઇ પહેાળાઇ ખાર ૧૨ ખાર ચેાજનની છે. તથા તેના પરિક્ષેપ ૩૭૯૪૮ योन्ननथी वधारे छे. 'सा णं एगेणं पागा रेणं सव्वतो समता संपरिक्खित्ता' म राधानी मे प्रारथी यारे मान्नु घेरायेस छे. 'से णं पागारे सततीस जोयणाईं अद्धजोयणं च उडूढं उच्चत्तेणं मूले अद्धतेरस जोयणाई विक्खंभेणं' मा प्रार ઉંચાઈમાં ૩૭ણા સાડી સાડત્રીસ ચેાજનનેા છે. અને મૂલમાં ૧૨૫ સાડાબાર यो नना विस्तारवाणी छे. 'मज्झेत्थ सकोसाईं छ जोयणाईं विक्खंभेणं उप्पिं' तथा મધ્યમાં એક કાષ સહિત છ ચૈાજનના વિસ્તાર વાળા કહેવામાં આવેલ છે. तथा उपरभां 'तिण्णि सद्धकोसाई जोयणाई पिक्खंभेणं' आ साडा ऋणु योन्नना વિસ્તાર વાળા છે. આ રીતે આ પ્રાકાર મૂળમાં વિસ્તાર યુક્ત તથા મો
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy