SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३२ जीवामिगमसूत्रे . विजयस्य देवस्य 'विजया णाम रायहाणी पन्नत्ता' विजया नाम्नी विजयाभिधाना राजधानी प्रज्ञप्ता- कथितेति गौतमस्य प्रश्नः भगवानाह - 'गोयमा' इत्यादि 'गोयमा !' हे गौतम ! 'विजयस्स णं दारस्स' विजयस्य खलु द्वारस्य 'पुरत्थिमेण ' पौरस्त्येन पूर्वस्यां दिशीत्यर्थः । 'तिरियमसंखेज्जे दीवसमुद्दे' तिर्यग असंख्येयान् द्वीपसमुद्रान् 'विश्वइत्ता' व्यतित्रज्य - अतिक्रम्य 'अण्णंमि जंबुद्दीवे दीवे' अन्यस्मिन् एतस्माद् जम्बूद्वीपादन्यो यस्तस्मिन् जम्बूद्वीपे, एतावता जम्बूद्वीपानाम• संख्येयत्वं सूचितम् । ' वारस जोयणसहस्साई ओगाहित्ता' द्वादशयोजनसहस्राणि अवगाहा - अन्तः प्रविश्य 'एत्थ णं' अत्र खलु 'विजयस्स देवस्स' विजय नामक देवस्य - विजयद्वाराधिपतेः 'विजया णाम रायहाणी पन्नत्ता' विजया नाम्नी राजधानी प्रज्ञप्ता - कथितेति । साच विजया नाम्नी राजधानी ' वारस जोयणसहस्सा ' आयामविक्खमेणं' द्वादशयोजनसहस्राणि आयामविष्कम्भेण तत्रायामो दैर्ध्य विष्कंभो विस्तार स्तथा च दैर्घ्यविस्ताराभ्यामित्यर्थः 'सत्ततीसजोयणसहस्सा " · टीकार्थ- हे भदन्त ! विजयस्स देवस्स' विजय देवको 'विजया णाम रायहाणी' विजया नामकी राजधानी किस स्थानपर कही गई है इसके उत्तर में प्रभुश्री कहते हैं 'गोयमा ! विजयस्स णं दारस्स पुरस्थिमेगं तिरियमसंखेज्जे दीवस मुद्दे विश्वता अण्णंम जंबुद्दीवे' हे गौतम! विजयद्वारकी . पूर्वदिशा में तिर्यय असंख्यातद्वीप समुद्र को पार करके आगत अन्य • जम्बूद्वीप में १२ हजार योजन जाने पर ठीक इसी स्थान पर 'विजस्स- देवस्स' विजयदेवकी 'विजया णाम रायहाणी पन्नत्ता' विजया नाम की राजधानी कही गई है, अन्य जम्बूद्वीप पद के कहने से यह सूचित होता है कि जम्बूद्वीप असंख्यात है । 'बारस जोयणसहस्साई आयामविक्खभेणं सत्ततीसजोयणसहस्साई नव य अडयाले जोयणसए किंचि विसे टीडार्थ - हे भगवन् 'विजयस्स देवस्स' वित्र्यहेवनी 'विजया णाम रायहाणी' 40 વિજયાનામની રાજધાની કયા સ્થાન પર આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં अलुश्री टुडे छे े 'गोयमा ! विजयस्स णं दाररस पुरत्थिमेणं तिरियमसंखेज्जे दीव समुदे विश्वइत्ता अण्णंमि जंबुद्दीवे दीवे' हे गौतम । विभ्यद्वारनी पूर्व हिशभां તિયગ્ સ`ખ્યાત દ્વીપસમુદ્રોને પાર કરીને આવતા બીજા જમૂદ્રીપમાં ૧૨ जार हुन्नर योजन भवाथी मरोमर मेन स्थान ५२ 'विजयस्स देवस्स' विय हेवनी 'विजया णाम रायहाणी पण्णत्ता' विश्यानाभनी राजधानी हेवामां आवेद છે. અન્ય જમૂદ્દીપ પદ્મ કહેવાથી એ ધ્વનિત થાય છે કે જમૂદ્દીપા અસ`ખ્યાત छे. ' वारस जोयण सहस्साइं आयामविम्संभेणं सत्ततीसजोयणसहस्साईं, नवय अडयाले जोयणसए किचिविसेसाहिए परिक्खेवेणं पण्णत्ते' मा विनयराज्धानीनी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy