SearchBrowseAboutContactDonate
Page Preview
Page 1392
Loading...
Download File
Download File
Page Text
________________ - १३७० जीवाभिगमसूत्र __ अथ स्थानस्थाने पौनः पुन्येन व्यवहित क्षुल्लकशब्दार्थकः अत्रोच्यतेएकार्थे हि क्षुल्लकस्तोकलघवः, एकायुप्यसंवेदनकालो भवः, क्षुल्लकश्चाऽसौ भवस्तस्य ग्रहणम् तच्चाऽऽवलिकातः पट् पञ्चाशदधिकमावलिकाशतद्वयम् । अथैकश्वासोच्छ्वासे-आनप्राणे कियच्छुल्लकभवग्रहणमङ्गी क्रियते ? अत्रोच्यते 'किञ्चित्समधिक सप्तदश, तत्कथं तदाह-इह मुहूर्तमध्ये सर्व संख्यया पञ्चपष्टिः सहस्राणि पञ्चशतानि पर्तिनिशानि क्षुल्लकभवग्रहणानाम्, उक्तञ्च "पन्नहि सहस्साई पंचेव सया हवंति छत्तीसा । खुड्डाग भवग्गहणा हवंति अंतोमुत्तमि ॥१॥ छाया-पञ्चषष्टिः सहस्राणि पश्चैव शतानि भवन्ति पद त्रिंशत् । क्षुल्लकभवग्रहणानि भवन्त्यन्तर्मुहर्ते ॥१॥ होते हैं उतनी होती है । जगह २ जो 'क्षुल्लक भवग्रहण' ऐसे शब्द का प्रयोग हुआ है-सो इसका भाव ऐसा है-जो भव सब से छोटालघु होता है उसका नाम क्षुल्लक भव है जहां पर भुज्यमान आयु का भोग-होता है उसका नाम भव है इस भव का जो ग्रहण हैं उसका नाम क्षुल्लक भव ग्रहण है यह क्षल्लक भव ग्रहण "२५६ आवलिका काल प्रमाण होता है एक आन प्राण में कुछ अधिक , १७ क्षुल्लक भवग्रहण होते हैं। एक मुहर्त के बीच में ६५५३६ क्षुल्लक भव ग्रहण होते हैं चूर्णी में ऐसा ही कहा गया है- . ‘पन्नटि सहस्साई पंचेव लया हवंति छत्तीसा खुड्डाग भवग्गहणा हवंति अंतोमुहुत्तमि' ॥१॥ एक मुहूर्त में आन प्राणों की संख्या ३७७३ होती है उक्तंचએિ શબ્દ પ્રયોગ કરવામાં આવેલ છે તેને હેત એ છે કે જે ભવ સૌથી નાને લઘુ હોય છે તેનું નામ ક્ષુલ્લક ભવ છે. જ્યાં ભેગવવમાં આવતા આયુ ને ઉપભેગા થાય છે તેનું નામ ભવ છે. એ ભવને જે ગ્રહણ થાય અથોત - ભેગવાય તેનું નામ ક્ષુલ્લક ભવગ્રહણ છે. આ મુલક ભવગ્રહણ ૨૫૬ બસ • છા૫ન આવલિકા કાલ પ્રમાણને હોય છે. એક આન પ્રાણમાં કંઈક વધારે ૧૭ સત્તર ક્ષુલ્લક ભવગ્રહણ થાય છે. એક મુહૂર્તમાં પપ૩૬ પાંસઠ હજાર પાંચસો છત્રીસશુલ્લક ભવગ્રહણ થાય છે. ચૂર્ણમાં એજ પ્રમાણે કહેવામાં આવેલ છે. 'पन्नढि सहस्साई पंचेव सया हवंति छत्तीसा, । खुड्डाग भवग्गहणा हवंति अंतो मुहुत्तमि ॥ १ ॥ .. એક મુહૂર્તમાં આ પ્રાણની સંખ્યા ૩૭૭૩ ત્રણ હજાર સાતસે તેર
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy