SearchBrowseAboutContactDonate
Page Preview
Page 1393
Loading...
Download File
Download File
Page Text
________________ प्रभैयद्योतिका टीका प्र०१० रू. १४२ प्रकारान्तरेण द्वैविध्यम् ૨૩૦૨ आनप्राणामुहूर्ते - त्रीणि सहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि । उक्तञ्च--- " तिनि सहस्सा सत्तयसयाई तेवत्तरिं च ऊसासा । एसो भणिओ सन्देहिं अनंतनाणीहिं ॥ १ ॥ छाया - त्रीणि सहस्राणि सप्त च शतानि त्रि सप्ततिश्रोच्छ्वासाः । एप मुहूर्ती भणितः सर्वैरैनन्तज्ञानिभिः ॥ १॥ - ततोऽत्र त्रैराशिककर्मावतारः, यदि त्रिसप्तत्यधिक सप्तशतोत्तरै खिभिः सहस्रैरुच्छ्वासानां पञ्चषष्टिः सहस्राणि पञ्चशतानि षट् त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, तत एकोच्छ्वासेन किं लभ्यते ? राशित्रय स्थापना - ३७७३।६५ ५३६। १ । अत्रान्त्यराशिना - एककलक्षणेन मध्यराशेर्गुणनतो जातः सः तावानेव । एकेन गुणितं तदेव भवतीतिन्यायात्, ततः आद्येन राशिना भागहरणं लब्धाः सप्तदश क्षुल्लकभवाः, शेषास्त्वंशाः तत्र - त्रयोदशशतानि पञ्चनवत्यधिकानि । " 'तिन्नि सहस्सा सत्त य सयाई तेवत्तरि च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं ॥ १ ॥ एक श्वासोच्छ्वास में कितने क्षुल्लक भवग्रहण होते है ? यह पोत जानना हो तो यहां पर नैराशिक विधि द्वारा इस प्रकार से इसे निकाल लेना चाहिये - ३७७३।६५५३६ । १ इस प्रकार से तीन राशियां स्थापित करो फिर अन्त की राशि एक से मध्यराशि में गुणा करो और आगत संख्या में प्रथम राशि का भाग दो ६५५३६ × १ से. गुणा करने पर ६५५३६ ही आते हैं । इस में प्रथम राशि ३७७३ का भाग देने पर कुछ अधिक १७ क्षुल्लक भव आ जाते हैं । उक्तंच -- થાય છે. કહ્યુ પણ છે કે 'तिन्नि सहस्सा सत्तय सयाई तेवत्तरि च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अणतनाणीहिं ॥ १ ॥ એક શ્વાસેાચ્છવાસમાં કેટલા ક્ષુલ્લક ભવગ્રહણ હાય છે? એ વાત જાણવી હાયતે। અહીયાં ઐરાશિક વિધિ દ્વારા આ પ્રમાણે તે સમજવી જોઈએ. ૩૭૭૩ ત્રણ હજાર સાતસા ત્તાંતેર ૬૫૫૩૬ પાંસó હજાર પાંચસા છત્રીસ ૧ એક આ રીતે ત્રણ રાશિની સ્થાપના કરવી. પછી છેલ્લી જે એકની રાશી છે તેનાથી મધ્ય-વચલી રાશિના ગુણાકાર કરવા અને તેમાં આવેલી સંખ્યામાં પહેલી રાશીથી ભાગ કરવા ૬૫૫૩-૧થી 'ગુણવાથી ૬૫૫૩૬ સજ આવે છે. તેમાં પહેલી રાશી ૩૭૭૩ થી ભાગાકાર કરવાથી કઈક વધારે ૧૭ સત્તર ક્ષુલ્લકલવ આવી જાય છે. કહ્યું છે કે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy