SearchBrowseAboutContactDonate
Page Preview
Page 1391
Loading...
Download File
Download File
Page Text
________________ प्रमै यद्योतिका टीका प्र.१० स.१४२ प्रकारान्तरेण द्वैविध्यम् अजहण्णमणुक्कोसेणं तिनि समया' केवल्याहारकस्य अन्तरम् अजघन्योत्कर्षण त्रयः समयाः अयमेव सयोगि भवस्थकेवली कथ्यते । अथाऽनाहारकमाह-छउमत्थ अणाहारगस्स अंतरं-जहन्नेणं खुडूडागं भवग्गहणं दुसमयऊणं-उक्कोसेणं असं खेज्जकालं जाव अंगुलस्स असंखेज्जइभार्ग' छद्मस्थानाहारकस्यान्तरं कालतः कियद् भदन्त ! जघन्येन द्वि समयोनं क्षुल्लकं भवग्रहणम् उत्कर्षेणाऽसंख्येयं कालं यावदऽङ्गुलस्याऽसंख्येयभागम् । असंख्येया उत्सपिण्य वसर्पिण्यः कालतः, क्षेत्रतोगुल स्याऽसंख्येयो भाग इति यावत् । यावान् छद्मस्थाहारककाल: सोऽनाहारक छमस्थान्तरम् । अंतरं अजहण्णमणुक्कोसेणं तिन्नि समया' केवल्याहारक का अन्तर जघन्य और उत्कृष्ट की अपेक्षा तीन समय का है यही केवल्या'हारक सयोगी भवस्थ केवली कहा गया है । 'छउमस्थ अणाहार“गस्स अंतरं जहण्णेणं खुड्डाग भवग्गहणं दुसमयऊणं उक्कोसेणं असं खेज्जं कालं' हे भदन्त ! छद्मस्थ अनाहारक का अंतर कितना होता है ? उत्तर में प्रभु कहते हैं-हे गौतम ! छद्मस्थ अनाहारक का अन्तर जघन्य से तो दो समय कम क्षुद्र भव ग्रहण करने रूप काल प्रमाण होता है और उत्कृष्ट से असंख्यात काल प्रमाण होता है। तात्पर्य यही है कि जितना काल छद्मस्थ आहारक का है वही छदमस्थ अनाहारक का अन्तर काल है । इस असंख्यात काल में असंख्यात उत्सर्पिणी काल और असंख्यात अवसर्पिणी काल समास हो जाते हैं इनकी संख्या यहां अङ्गुल के असंख्यातवें भाग में जितने प्रदेश क्कोसेणं तिन्नि समया' वलि भानु मत२ धन्य भने अष्टथी त्रय समयनु छ. २मा Tale माडा२४ सयोगी अवश्य पक्षी ४॥ छे. 'छठमत्थ अणाहारगस्स अंतरं जहण्णेणं खुडाग भवग्गहणं दुसमयऊणं उक्कोसेणं असंखेज्ज कालं' भगवन् ! छमस्थ मानाडा२४नु मात२ ट डाय छ ? उत्तरमा પ્રભુશ્રી કહે છે કે હે ગૌતમ! છદ્મસ્થ અનાહારકનું અંતર જઘન્યથી તે બે સમય કમ ક્ષુદ્ર ભવગ્રહણ કરવા રૂપ કાળ પ્રમાણનું છે. અને ઉત્કૃષ્ટથી અસંખ્યાત કાળ પ્રમાણુનું હોય છે. તાત્પર્ય એજ છે કે જેટલે કાળ છદ્દસ્થ આહારક છે. એજ છી અનાહારકને અંતરકાળ છે. અસંખ્યાત કાળમાં આ અસંખ્યાત ઉત્સર્પિણી કાળ અને અસંખ્યાત અવસર્પિણી કાળ સમાપ્ત થઇ જાય છે. તેમની સંખ્યા અહીયાં આંગળના અસંખ્યાતમા ભાગમાં જેટલા પ્રદેશ હોય છે એટલી હોય છે. સ્થળે સ્થળે જે ક્ષુલ્લક ભવગ્રહણ, जी १५२
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy