SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२० जोवाभिगमसूत्र मेणं' तरय खलु सिंहासनस्य दक्षिणपश्चिमेन दक्षिणपश्चिमस्यां दिशीत्यर्थः, 'एत्थ णं विजयस्स देवस्स वाहिरियाए परिसाए' अत्र खलु विजयस्य देवस्य बाह्याभिधानायां तृतीयस्यां पर्पदि-सभायाम् 'वारसण्डं देवसाहस्सीणं' द्वादशाना: द्वादशसंख्या परिमितानां देवसहसाणाम् 'वारस महासणसाहस्सीओ पन्नताओ' द्वादश भद्रासनसहस्राणि प्रज्ञप्तानि कथितानि 'तस्स णं सीहासणस्स पञ्चत्थिमेणं' तस्य खलु सिंहासनस्य पाश्चात्येन पश्चिमस्यां दिशीत्यर्थः, 'एत्थणं विजयस्स देवस्स' अत्र-पश्चिमस्यां दिशि खलु विजयस्य देवस्य 'सत्तण्हं अणीयाहिबईणं सप्तानामनीकाधिपतीनाम्-वलाध्यक्षाणाम् ‘सत्त भद्दासणा पन्नत्ता' सप्त-सहसंख्यापरिमितानि भद्रासनानि प्रज्ञप्तानि-कथितानि, 'तस्स णं सीहासणस पुरस्थिमेणं' तस्य खलु सिंहासनस्य पूर्वस्यां दिगि 'पच्चत्थिमेणं' पाश्चात्येनपश्चिमस्यां दिशि 'उत्तरेणं' उत्तरस्यां दिशि 'एत्थ णं विजयस्स देवस्स' अत्र खलु विजयस्य देवस्य 'सोलस आयरक्खदेवसाहस्सीणं' पोडशात्मकरक्षक देवसहस्राणाम् 'सोलस महासणसाहरूसीओ पन्नत्ताओ' पोडश भद्रासनसहस्राणि प्रज्ञप्तानि णं सीहासणस्स दाहिणपच्चस्थिमेणं, उस सिंहासन की दक्षिण पश्चिमदिशा में 'एस्थ णविजयस्स देवस्स बाहिरियाए परिसाए विजयदेव की बाह्यापरिषदाके 'चारसण्हं देवसाहस्सीणं' १२ हजार देवों के 'चारसभद्दासणसाहस्सीओ पन्नत्ताओ' १२ बारह हजार सिंहासनकहे गये हैं । 'तस्सणं सीहासणस्स पच्चस्थिमेणं उससिंहान की पश्चिमदिशा में 'एत्थणं विजयस्स देवस्स सत्तण्हं अणीयाहिवाण' विजयदेव के सात अनीकाधिपतियों के 'सत्त भद्दासणा पण्णत्ता' सातभद्रासन कहे गये हैं। 'तस्स' णं सीहासणस्स पुराथिमेणं उस सिंहासन की पूर्वदिशा में पंचत्थिमेणं' पश्चिमदिशा में 'उत्तरेण' उत्तरदिशा में 'एत्थ णं विजयस्स देवस्स मोलस आयरग्वदेवमाहस्सीणं सोलसभद्दासणसाहस्सीओ मद्रासन ४द छ, 'सीहासणस्स दाहिणपच्चस्थिमेणं' सिंहासननी दक्षिण पश्चिम दिशामा 'एत्थ णं विजयस्स देवस्स वाहिरियाए परिसाए' विल्य हेवनी माह परिहाना 'वारसण्हं देवसाहस्सीण' मार २ हेवाना 'वारस भद्रासण साहम्सीओ पन्नत्ताओ' १२ मा २ सिडासन राजपामा मावेस छ. 'तस्स णं सीहासणम्स पच्चत्थिमेणं' . सासननी पश्चिम दिशामा 'एत्थ णं, विजय स्स देवग्स सत्तण्हं अणीयाहिवइणं' विन्य देवना सात मनाधिपतियोन 'सत्त भद्दासणा पण्णत्ता' सात मद्रासन। रामेस छ. 'तस्स णं सीहासणस्स पुरत्यिमेणं' से सिसननी पूर्व दिशामा 'पच्चस्थिमेणं' पश्चिमहिशामा 'उत्तरेणं' उत्तर दिशामा 'एत्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहम्सीणं सोलस भदासण
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy