SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ स.५८ विजयद्वारस्थितचक्रवजादि निरूपणम् ११९ पूर्वस्यां दिशि 'एत्थ णं विजयस्स देवस्स' अत्र खलु विजयस्य देवस्य 'चउण्हं अग् गमहिसीणं सपरिवाराणं' चतसृणामग्रमहिषीणां सपरिवाराणाम् 'चत्तारि भद्दासणा पन्नत्ता' चत्वारि भद्रासनानि प्रज्ञप्तानि-कथितानीति । 'तस्सणं सीहासणस्स दाहिणपुरथिमेणं' तस्य खलु सिंहासनस्य दक्षिणपौरस्त्येन दक्षिणपूर्वस्याम् अग्निकोणे इत्यर्थः, 'एत्थ णं विजयरस देवस्स' अत्र खलु विजयस्य देवस्य 'अभित रियाए परिसाए' आश्यन्तरिकायां प्रथमायां पर्पदि-सभायाम् 'अट्टण्हं देवसाहस्सीणं' अप्टानां देवसहस्राणाम् 'अण्हं भासण साहरसीओ पत्ताओ' अष्टौ-अष्टसंख्या परिमितानि भद्रासनसहस्राणि प्रज्ञातानि-कथितानीति । 'तस्स णं सीहासणस्स दाहिणे णं तस्य खलु सिंहासनस्य दक्षिणेन-दक्षिणस्यां दिशि 'विजयस्स देवरस' विजयनामकस्य देवस्य 'मज्झिमियाए परिसाए: मध्यमिकायां द्वितीयस्यां पर्षदि-सभायाम् 'दसप्हं देसाहरसीणं' दशानां दशसंख्या परिमितानां देवसहस्राणाम, 'दसभदासणसाहस्सीओ पन्नत्ताओ' दशभद्रासनसहस्राणि-प्रज्ञप्तानि-कथितानि 'तरस णं सीहासनस्स दाहिणपञ्चत्थिसपरिवाराणं चत्तारि भद्दासणा पण्णत्ता तथा उस सिंहासनकी पूर्वदिशा में विजय देवकी ४ सपरिवार अग्रमहिषियों के चार भद्रासन कहे गये हैं। 'तस्सणं सीहासणस्स दाहिणपुरथिमेणं एत्थणं विजयरस देवस्स' तथा उस सिंहासन के आग्नेयकोण में विजयदेवकी 'अभितरियाए परिसाए अट्ठण्हं देवसाहस्सीणं अहण्हं भद्दासणसाहस्सीओ पण्णत्ताओ' आभ्यन्तरपरिषदा के आठ हजार देवों के आठ हजार भद्रासनकहे गये है। 'तस्सणं सीहासणस्स दाहिणेणं' उस सिंहासन की दक्षिणदिशा में 'विजयस्स देवस्स' विजयदेवकी मज्झिमियाए परिसाए' द्वितीयमध्यमसभा के' दसण्हं देवसाहस्सीणं' दश हजार देवों के दसभद्दासणसाइस्सीओ पन्नत्ताओ' दश हजार भद्रासन कहे गये हैं 'तस्स अग्गमहिसीणं सपरिवाराणं चत्तारि भदासणा पण्णत्ता' तथा मसिहासनानी પૂર્વ દિશામાં વિજય દેવની ૪ ચાર અમહિષિના સપરિવાર ચાર ભદ્રાસને ४स छ. 'तस्स णं सीहासणस्स दाहिणपुरस्थिमेणं एत्थ णं विजयस्स देवस्स' तथा ये सिडासनना मनिमुशाम वियवनी 'अभिंतरियाए परिसाए अटुण्हं देवसाहस्सीणं अटण्हं भहासणसाहस्सीओ पण्णत्ताओ' मान्यत२ परिषहाना And १२ हेाना -18 स२ मद्रासन। रामपाम मावी छ 'तस्स णं सीहासणस्स दाहिणेणं' ये सिंडासननी हक्षिा हिशामा 'विजयरस देवरस' विन्य हेपनी 'मछिमियाए परिसाए' मी मध्यम परिषदामा सप्हं देवसाह स्सीणं' इस उप२ हेवाना 'दस महास० साहसीओ पन्नत्ताओ' इस हुनर
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy