SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.५८ विजयद्वारस्थितचक्रध्वजादि निरूपणम्. १२१ कथितानि पोडभेशदमेव दर्शयति-'तं जहा' तद्यथा 'पुरत्थिमेणं चत्तारि साहस्सीओ' पौरस्त्येन-पूर्वस्यां दिशि चत्वारि-चतुःसंख्याकानि भद्रासनसहस्राणि "एवं चउसु वि जाव उत्तरेणं चत्तारि साहस्सीओ' एवं पूर्ववदेव चतसृष्वपि याव दुत्तरेण चत्वारि सहस्राणि अयं भावः-दक्षिणस्यां दिशि चत्वारि भद्रासनसहस्राणि, तथा पश्चिमस्यां दिशि चत्वारि भद्रासनसहस्राणि, उत्तरस्यां दिशि चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि तदेवं सर्वसंकलनया विजयदेवस्यात्मरक्षकपोडशदेवसहस्राणां पोडश भद्रासनसहस्राणि भवन्तीति । तदेवं पञ्चमे भौमें सिंहासनं सपरिवारं सामानिकदेवयोग्यं भद्रासनं च प्रदर्शितम् 'अवसेसेसु भौमेसु' अवशेषेषु-प्रथमद्वितीयतृतीयचतुर्थेषु भौमेषु 'पत्तेयं पत्तेयं भद्दासणा पन्नत्ता' प्रत्येकं प्रत्येकं सिंहासनमपरिवारं सामानिकदेवयोग्यभद्रासनरूपपरिवाररहितं भद्रासनं प्रज्ञप्तं कथितमिति ॥ पन्नत्ताओं' विजयदेव के १६ हजार आत्मरक्षक देवों के सोलह हजार भद्रासन कहे गये हैं। 'तं जहा' जो इस प्रकार से हैं-'पुरस्थिमेणं चत्तारि साहस्सीओ' पूर्वदिशा में चार हजार ‘एवं चउसु वि जाव उत्तरेणं चत्तारिसहस्सीओ 'दक्षिणदिशा में चार हजार पश्चिमदिशा में चार हजार और उत्तरदिशा में ४ हजार इस प्रकार से ये आत्मरक्षक देवों के १६ हजार भद्रासन हो जाते हैं । इस प्रकार से पंचम भौम में सिहासन का एवं सपरिवार सामानिक देवयोग्य भद्रासन इनका कथन किया बाकि के भौमों में प्रथम-द्वितीय तृतीय और चतुर्थ इन चार भौमों में 'पत्तेयं पत्तेयं भद्दासणा पन्नत्ता' प्रत्येक भौम में एक एक सिंहासन सामानिक आदि देवयोग्य भद्रासन रूप परिवार से रहित कहा गया है 'विजयस्स णं दारस्स' विजयद्वार का 'उवरिमागारा' जो साहस्सीओ पन्नत्ताओ' वियवना १६ सो २ अने. मात्मरक्ष वाना सोग १२ मद्रासन राणे छे. 'तं जहा' ते २प्रभारी छ. 'पुरथिमेणं चत्तारि साहस्सीओ' पूर्व शाम या२ १२ ‘एवं चउसु वि जाव उत्तरेणं चत्तारि साहस्सीओ' દક્ષિણ દિશામાં ચાર હજાર પશ્ચિમ દિશામાં ચાર હજાર અને ઉત્તર દિશામાં ચાર હજાર આ પ્રમાણે આત્મરક્ષક દેવના ૧૬ સોળ હજાર ભદ્રાસને થઈ જાય છે. આ રીતે પાંચમાં ભૌમમાંના સિંહાસનું અને સપરિવાર સામાનિક દેવ એગ્ય ભદ્રાસનનું કથન કરવામાં આવેલ છે. બાકીના ભામાં એટલે કે पोसा, मीत्री मने याथा से सारे लौभामा ‘पत्तेयं पत्तेयं भदासणा पण्णत्ता' દરેક ભૌમમાં એક એક સુંદર સિંહાસન સામાનિક વિગેરે દેવ એગ્ય ભદ્રાસન विगेरे ३५ परिवार ४ छे. 'विजयस्स णं दारस्स' विन्य द्वारना२ जी०.१६
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy