SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे . विविधमणिरत्न पादपीठानि अच्छमृदुमसूरकनवत्वक्कुगान्तलिप्तसिंहकेसरप्रत्युत्थिताभिरामाणि उपचितक्षौमदुकूलप्रतिच्छादनानि मुविरचितरजस्त्राणानि रक्तांशुकसंवृतानि मुरम्याणि आदर्श करुतवूरनवनीतनूलमृदुस्पर्शानि मृदुकानि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि ॥ तेषां सिंहासनानामुपरि प्रत्येक प्रत्येकं विजयदृष्यं प्रज्ञप्तम् । तानि विजयदृप्याणि श्वेतानि शंखकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि सर्वरत्नमयानि अच्छानि यावत् प्रतिरूपाणि, तेषां खलु विजयदृष्याणां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं वन्नमया अडशाः प्रज्ञप्ताः तेषु वज्रमयेपु अङ्कशेपु प्रत्येकं प्रत्येकं कुम्भाग्रं मुक्तादाम प्रज्ञप्तम् तानि खलु कुम्भाग्राणि मुक्तादामानि अन्यैरन्यैश्चतुर्भिस्तदर्धाच प्रमाणमात्रैरर्धकुम्भाग्रेमुक्तादामभिः सर्वतः समन्तात् संपरिक्षिप्तानि, तानि खलु मुक्तादामानि तपनीयलम्बूसकानि सुवर्णप्रतरकमण्डितानि नानामणिरत्नविविधहाराहारोपशोभित समुदायानि ईपदन्योन्यमसंपृक्तानि पूर्वापरदक्षिणोत्तरागतैतिर्मदं मन्दमेजमानानि व्येजमानानि प्रकम्पमानानिर उदारेण मनोजेन मनोहरेण कर्णमनोनिवृत्तिकरेण तान् प्रदेशान् समन्तात् आपूर्यमाणानि श्रियोपशोभितानि तिष्टन्तीति ॥ 'तस्स् णं सीहासणस्स अवरुत्तरेण' तस्य खलु सिंहासनस्य अपरोत्तरेण वायव्यकोणे इत्यर्थः, उत्तरेण-उत्तरस्यां दिशि 'उत्तरपुरस्थिमेण' उत्तर पूर्वस्यां दिशि ईशानकोणे इत्यर्थः 'एत्थ णं विजयस्स देवस्स' अत्र विजयस्य देवस्य 'चउण्डं सामाणियसहस्साणं' चतुर्णाम् -चतुःसंख्या परिमितानां सामानिकसहस्राणाम् 'चत्तारि भदासणसाहस्सीओ पन्नत्ताओ' चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि-कथितानि, 'तत्थ णं सीहासणस्स' तस्य खलु सिंहासनस्य 'पुरस्थिमेणं' वह वर्णन यहां पर भी करलेना चाहिये सिंहासन सम्बन्धी यह सव कथन ५४ नम्वर के सूत्र में किया जा चुका है। 'तस्सणं सीहासणस्स अवरुत्तरेण' उस सिंहासन के वायव्यकोण में 'उत्तर दिशा में 'उत्तर पुरस्थिमेणं' और इशान कोण में 'एत्थणं विजयदेवस्स चउण्हं समाणिय सहस्साणं' विजय देव के ४हजार सामानिक देवों के 'चत्तारि भद्दासणसाहस्सीओपण्णत्ताओ' ४हजार भद्रासन कहे गये हैं। 'तस्स णं सीहासणस्स पुरथिमेणं एत्थ णं विजयस्स देवस्स चउण्हं अग्गमाहिसी णं પણ સમજી લેવું. સિંહાસન સંબંધી આ તમામ કથન સૂત્ર ૫૪માં કરવામાં मावत छ. 'तस्स णं सीहासणस्स अवरुत्तरेण' 2 सिडासना पायव्य भूमी 'उत्तरेण' उत्तर दिशामा 'उत्तरपुरस्थिमेणं' मने शान भूशामा 'एत्य णं विजय देवस्स चउण्हं सामाणियसहस्साणं' विस्य हेवना ४ यार साभानि देवाना 'चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओं यार ०१२ मद्रासन रामपामा मावेस छे. 'तस्स गं सीहासणस्स पुरत्थिमेणं एत्थ णं विजयस्स देवस्स चउण्हं
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy