SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३. सू.५८ विजयद्वारस्थितचक्रध्वजादि निरूपणम् ११७ तस्य खलु भौमस्य वहुमध्यदेशभागे 'एत्थ णं एगे महं सीहासणे पन्नत्ते' अत्र खलु एकं महत् सिंहासनं प्रज्ञप्तम् 'सीहासण वण्णओ विजयदूसे जाव अंकुसे जाव दामा चिट्ठति' सिंहासनवर्णनं विजयदूप्यं यावदकुशो यावदामानि तिष्ठन्ति । तेषां च भौमानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तम्, तेषां सिंहासनाना मयमेतावद्रुपो वर्णावासः प्रज्ञप्तः तद्यथा-तपनीयमयाः चक्रवालाः रजतमयानि सिंहासनानि सौवर्णिकाः पादाः नानामणिमयानि पादपीठानि जाम्बूनदमयानि गात्राणि वन्नमय्यः सन्धयः नानामणिमयं व्यूतम्-तानि सिंहासनानि ईहामृग ऋपभनरमकरविहगव्यालकिन्नरवनलता पद्मलताभक्तिचित्राणि ससारसारोपचित भौम है 'तस्सणं भोमस्स बहुमज्झदेसभाए' उस भौम के बहुमध्यदेश में 'एत्थ णं एगे महं सीहासणे पण्णत्ते' 'विशाल सिंहासन कहागया है 'सीहासणवण्णओ विजय दूसे जाव अंकुसे जाव दामा चिट्टति' यहां पर सिंहासनका वर्णन, विजयदृष्यका वर्णन एवं कुंभाग्रप्रमाण मुक्ताओं की मालाओं का वर्णन जैसा पहिले किया जा चूका है वेसा ही वह सब वर्णन वहां पर भी करलेना चाहिये इन भौमों में से प्रत्येक भौमके ऊपर एक एक सिंहासन कहा गया है इन सिंहासनों के वर्णन के सम्बन्ध में ऐसा कहा गया है कि 'इनके चक्कल तंपनीयमय है इनके अधोभाग में रजत के बने हुए सिंह के चित्र है सुवर्ण के इनके पाये हैं । अनेक मणिके बने हुए इनके पादपीठ हैं। इन सिंहासनों का कलेबर जाम्बूनद-सुवर्ण विशेषकाबना हुआ है । इनकी संधियां-वज्रमय है। इत्यादि रूप से वर्णन जैसा पीछे किया जा चूका है वैसा ही णं भोमस्स बहुमज्झदेसभाए' को लौभेना मध्य देश मागमा 'एत्थ णं एगे महं सीहासणे पण्णत्ते' में विश सिंहासन पाम मावेस छ. 'सीहासण वण्णओ विजयदूसे जाव अंकुसे जाव दामा चिटुंति' मडीया सिडासनानुन વિજ્યદ્રષ્યનું વર્ણન અને કુશાગ્ર પ્રમાણવાળી મેતીની માળાઓનું વર્ણન જેમ પહેલાં કરવામાં આવેલ છે. એ જ પ્રમાણે એ તમામ વર્ણન અહીયાં પણ કરી લેવું જોઈએ. એ ભીમેમાંથી દરેક ભૌમેની ઉપર એક એક સિંહાસન રાખવામાં આવેલ છે. આ સિંહાસાના વર્ણન સંબંધમાં એવું કહેવામાં આવેલ છે કે–તેના ચકલો તપનીયમય છે. તેની નીચેના ભાગમાં રજત ચાંદીના બનેલા સિંહના ચિત્ર છે. સોનાના તેના પાયાઓ છે. તેના પાદપીઠ અનેક મણિના બનેલા છે. એ સિંહાસનનું કલેવર જંબૂનદ સુવર્ણ વિશેષનું બનેલ છે. તેની સંધિ વજમય છે. ઈત્યાદિ પ્રકારથી વર્ણન જેમ પહેલા કરવામાં આવેલ છે. એ જ પ્રમાણેનું એ તમામ વર્ણન અહીંયા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy