SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ २९६ A .. जीवाभिगमसूत्रे नीललोहितहारिद्रशुक्लवर्णानां वर्णनं कर्तव्यम्, एवमेव गन्धोऽपि वर्णनीयः, तेषां खलु तृणानां मणीनां च कीदृशः स्पर्शः प्रज्ञप्तः भगवानाह-आदर्श इति वा रुत इति वा बूरेति वा, नवनीतमिति वा हंसगर्भतूलिकेति वा सिरीपकुसुमनिचितेति वा वालकुमुदपत्रराशिरिति वा एवमुक्ते भगवति गौतमः प्राह-भवेदेतावनृपो मणीनां तृणानां च स्पर्शः किम्, ततो भगवानाह-नायमर्थः समर्थः प्रदर्शिता दर्शकादि स्पर्शापेक्षया इष्टतरको यावदमन आमतरक एव स्पर्टी भवतीत्येवं रूपेण भूमिभागस्य स्पर्शान्त वर्णनं पूर्वप्रकरणपर्यालोचनेन कृतं भवतीति ॥ 'तेसि णं भौमाणं उप्पि' तेपां खलु भीमानामुपरि-अग्रभागे 'उल्लोया पउमलया जाव सामलया भत्तिचित्ता जाव सव्व तवणिजमया अच्छा जाय पडिरूवा' उल्लोकाः-प्रासादोपरि प्रासादविशेषाः पद्मलता वनलता चूतलता श्यामलता भक्तिचित्रा यावत् सर्व तपनीयमया अच्छाः श्लक्ष्णा घृष्टा मृष्टा नीरजस्का निर्मला निष्कंकटच्छाया यावत्प्रतिरूपा इति। 'तेसि णं गोमाणं बहु मज्झदेसभाए' तेषां खलु भौमानां विशिष्टस्थानानां बहुमध्ये देशभागे 'जे से पंचमे भोमे' यत् तत् पञ्चमं भौमम् 'तस्सणं भोमस्स बहुमज्झदेसभाए' कहा जा चूका है वैसा ही यहां पर करलेना चाहिये । 'तेसिणं भोमाणं उप्पेि उल्लोया, पउमलया जाव सामलया भत्तिचित्ता जाव सव्वतवणिजमया अच्छा जाच पडिख्वा 'उनविशिष्ट स्थानरूप भौमों के ऊपर उल्लोक है । प्रासाद के ऊपर जो प्रासाद विशेष होते हैं उनका नाम उल्लोक है पालताएं है, आम्रलताएं है। श्यामलताएं है अनेक प्रकार के जीवों की रचना के यहां चित्र है । यावत् ये भौम सर्वात्मना 'तपनीय सुवर्ण मय है और अच्छ इलक्षण, घृष्ट मृष्ट आदि पूर्वोक्त विशेषणों वाले हैं 'तेसिणं भोमाणं बहुमज्झदेसभाए' इन भौमों के बहुमध्यप्रदेशभाग में 'जे से पंचमे भौमे' जो वह पांचवां સૂત્રપાઠ સુધી જે પ્રમાણે પહેલાના પ્રકરણમાં કહેવામાં આવેલ છે. એ જ પ્રમાણે महीयi सभड . 'तेसिं णं भोमाणं उप्पिं उल्लोया पउमलया जाव सामलया भत्तिचित्ता जाव सव्वतवणिज्जमया अच्छा जाव पडिरूवा' से विशेष प्रारना મની ઉપર જે પ્રાસાદ વિશેષ હોય છે તેનું નામ ઉલ્લોક છે. એ ઉલ્લેકેની ઉપર પદ્મલતાના ચિત્ર છે. વનલતાના ચિત્રો છે. આમલતાના ચિત્રો છે. શ્યામલતાના ચિત્રો છે. તેમજ અનેક પ્રકારના પ્રાણિના ચિત્ર ચિત્રેલા છે. યાવતું એ ભૌમ સર્વાત્મના તપનીય સુંવર્ણમય છે. તથા અચ્છ, લક્ષણ, વૃષ્ટ, સૃષ્ટ विगेरे पूर्वरित विशेष वाण छ. 'तेसिं णं भोमाणं बहुमझदेसभाएं' से लौभाना मध्य शिलाभ 'जे से पंचभे भौमे, '२ पांयमा लोभ छ 'तस्स
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy