SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.५८ विजयद्वारस्थितचक्रध्वजादि निरूपणम् ११५ कथितं मया अन्यैश्च तीर्थकरैरिति । 'विजए णं दारे णवभौमा पन्नत्ता' विजयस्य खलु द्वारस्य पुरतो नव-नवसंख्यकानि भौमानि प्रज्ञप्तानि-कथितानि 'तेसि णं भोमाणं अंतो बहुसमरमणिज्जे भूमिभागे पन्नतें' तेषां खलु भौमानामन्तर्वहुसमरमणीयो भूमिभागः प्रज्ञप्त:-कथितः 'जाव मणीणं फासो' यावन्मणीनां स्पर्शः मणीनां तृणानां स्पर्शवर्णनपर्यन्तं भूमिभागस्य वर्णनं कर्तव्यम, तथाहि-स यथानामक आलिङ्ग पुष्करमिति वा मृदङ्ग पुष्करमिति वा करतलमिति वा आदर्शमण्डलमिति वा, चन्द्रमण्डलमिति वा, उरभ्रचर्म इति वा, वृषभचर्म इति वा, वराहचर्म इति वा, सिंहचर्म इति वा, व्याघ्रचर्म इति वा, वृकचर्म इति वा, द्वीपिचर्म इति वा, अनेक शङ्ककीलकसहस्रविततः आवर्तप्रत्यावर्त श्रेणीप्रश्रेणिखस्तिक सौवस्तिक पुष्पमाण वर्द्धमानमत्स्याण्डमकराण्डजारमारफुल्लवलिपद्मपत्रसागरतरङ्ग वासन्तिकलता पद्मलता भक्तिचित्रैः सच्छायैः समरीचिकैः सोद्योतः नानाविधपञ्चवर्णैः तृणैश्च मणिभिश्चोपशोभित स्तद्यथा-कृष्णवणैर्यावच्छुक्लवर्णैः तत्र ये ते कृष्णमणय स्तृणानि च तेषामयमेतावद्रूपो वर्णावासः प्रज्ञप्तः स यथा नामकः जीमूत इति वा अञ्जनमिति वा, खञ्जनमिति वा, मोति वा, गुलिकेति वा गवलकइति वा गवलगुटिकेति वा, भ्रमर इति वा भ्रमरावलीति वा भ्रमरपत्रगतसर इति वा जम्बूफलमिति वा यावत् कृष्णवन्धुकजीवक इति वा, एतावत्युक्ते भगवति गौतमः प्राह-भवेदेतावद्रूपः कृष्णो मणेः भगवानाह-नायमर्थः समर्थः किन्तु इतोऽपि इष्टतरको यावदमन आमतरकः कृष्णवर्णी भवतीति । एवमेव अर्थात् इतनी ध्वजाएं उस विजय द्वार के उपर फहराती रहती है। ऐसा मेरा यह कहना अन्य पूर्व के तीर्थंकरों की परम्परा के अनुसार ही हैं ऐसा जानना चाहिये। ___'विजएणं दारे णव भौमा पन्नत्ता' विजय द्वार के आगे ९ भौम विशिष्ट स्थान कहे गये हैं 'तेसि णं भोमाणं अंतो पहुसमरमणिज्जे भूमिभागे पण्णत्ते' इन विशिष्ट स्थान रूप भौमों का जो भीतरी भूमि भाग है वह बहुसम होने से अत्यन्त रमणीय है इस भूमिभाग का वर्णन 'जाव मणीणं फासो' इस सूत्र पाठ तक जैसा पीछे के प्रकरण मे કહેવામાં આવેલ છે. અર્થાત એટલી ધજાઓ એ વિજ્ય દ્વારની ઉપર ફરતી રહે છે. આ પ્રમાણેનું આ મારૂં કથન અન્ય પૂર્વના તીર્થકરોની પરંપરાઓ प्रमाणे ॥ छे. तभ सभा. _ 'विजयाणं दारे णव भौमा पन्नत्ता' विन्य द्वारनी भाग ८ नव सौम विशेष प्रा२ना स्थाने। उपाभा मावेस छे. 'तेसि णं भोमाणं अंतो बहुसमरमणिज्जे भूगिभागे पण्णत्ते' से विशेष प्राश्ने मौभाना २ मरने। भूमिमा छे ते घ २भाणीय छे. २. भूमिमा वर्णन 'जाव मणीणं फासो' मा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy