SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ११४ नाम् 'अट्ठसयं छत्तयाणं' अप्टशतम् अप्टाधिकशतं छत्राकारचिद्रोपेतध्वजा'नाम् 'अनुसयं पिछज्झयाणं' अटशतं पिच्छध्वनानाम्, असयं सउणिज्झ्याणं' अप्टशतम्-अप्टोत्तरशतं शकुनिध्वजानाम् पक्षिचिहोपेतध्वजानामित्यर्थः 'अट्टसयं सीहज्झयाणं' अप्टशतम्-अप्टाधिकशतं सिंहध्वजानां सिंहचिदोपेतध्वजानाम्-सिंहचित्रोप्तवजानामित्यर्थः 'अट्टसयं उसभज्झयाणं' अष्टशतं वृषभध्वजानाम्, 'अट्ठसयं सेयाणं चउदिसाणाणं णागबरकेतृणं' अष्टशतं श्वेतानां चतुर्विपाणानाम्-चतुर्दन्तानां नागवरकेतूनाम् चतुर्दन्तहस्तिश्रेष्टध्वजानामित्यर्थः, 'एवामेव सपुच्यावरण विजयदारेय' एवमेव सपूर्वापरेण विजयद्वारे च असीयं के उसहस्सं भवतीतिमवखाय' अशीतम्-अशीत्यधिकं वेतुसहस्रं भवतीत्याख्यातम् जाएं है। 'अदृसयंगस्लाझयाणं १०८ गम्ड के जसे आकार वाले चिह्नवाली ध्वजाएं है 'असणं विगज्झयाणं' १०८ वृक के जैसे आकारवाले चितवाली ध्वजाएं है 'अट्ठसयं छत्तझयाण' १०८ छत्र के जैसे आकारवाले चिह्नवाली ध्वजाए है। 'अदृसयं पिच्छज्झयाणं' १०८ मयूरपिच्छ के आकार जैसे चिह्न से युक्त ध्वजाएं है 'असयं सणिझयाणं' १०८ शकुनि-पक्षी-के-आकार जैसे चित्र से युक्त ध्वजाएं है 'अहसयं सीहाझयाणं' १०८ सिंह के जैसे आकारवाले चिह से युक्त ध्वजाएं है 'अट्ठसयं उसभज्झयाणं' १०८ वृपभ के जैसे आकारबाले चिह्न से युक्त ध्वजाणं है । 'अट्ठसयं सेयाणं चउविसाणं नागवरकेऊणं' १०८ श्रेष्ठ नागके केतु भृत श्वेत चारदंतों के जैसे आकारवाले चिहके युक्त ध्वजाएं है । 'एवामेव सपुवावरेणं विजयदारे य इस प्रकार से सबमिलाकर उस विजय द्वार पर 'असीइ केउसहस्सं भवंतीतिमक्खायं एक हजार अस्सी ध्वजाओं का परिमाण कहा गया है । मा४२वाजी १०८ सान. मधमा छ. 'असयं छत्तज्मयाणं' छत्रना मारपणा शिवाणी १०८ ये सोने या चन्तय छे. 'असय पिच्छज्ययाणं' ૧૦૮ એકને આઠ મેર પીંછના આકાર જેવા આકારવાળી ધજાઓ છે. 'अट्ठसयं सउणिज्मयाणं' मसो मा १०८ पक्षीना मार वा पिहोवाणी धन्तो छ. 'अट्ठसयं सीहज्ययाण' १०८ ४सी मा सिउन २१ मा२ वा विनायी युत धन्य छे. 'असयं उसमज्झयाणं' सो 218 १०८ वृषसना वा मारवाजी चन्ता छ. 'असयं सेयाणं चउविसाणं नागवर SU? ૧૦૮ એક આઠ શ્રેષ્ઠ નાગ–હાથીઓમાં કેતરૂપ અર્થાત્ ઉત્તમ એવા मन धौ यार हात हथियाना मा२पाणी तो छ. 'एवामेव सपुव्वा वरेणं विजयदारे य' २प्रभारी प्रधा भजीन से Corय द्वार ५२ 'असीइ केउसहरसं भवतीतिमक्खायं' को उतरने मेसी १०८० मा प्रमाण
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy