SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.५७ विजयद्वारपाच स्थितनैपेधिक्या:नि० १०७. सुवर्णमय्यः शलाकाः विद्यन्ते येषु तानि तथा, 'दहरमलय मुगंधि सम्बोउय सुरभिसीयलच्छाया' दर्दरमलयसुगन्धिसर्वऋतु सुरभिशीतलच्छायानि, दर्दरः चीवरावनद्धं कुण्डिकादि भाजनमुखम् तेन गालितस्तत्र पको वा यो मलयः-मलयजातं श्रीखण्डम् तत्संवन्धिनः ये सुगन्धयो गन्धवासा स्तद्वत् सर्वेषु ऋतुषु सुरभिः सुगन्धिपूर्णा शीतला छाया येषां तानि तथा, 'मंगलभत्तिचित्ता' मङ्गलभक्तिचित्राणि, तेषा मष्टानां मङ्गलानां स्वस्तिकादीनां भक्रया-विच्छित्या चित्रम्आलेखो येषां तानि तथा, 'चंदागारोवमा वट्टा' चन्द्राकारोपमाणि वृत्तानि, चन्द्राकार:-चन्द्राकृतिः स उपमा येषां तानि चन्द्राकारोपमाणि अतएव वृत्तानि-गोलाकृतीनि चन्द्रमण्डलववृत्तानीत्यर्थः 'तेसिणं तोरणाणं पुरओ' तेषां खलु तोरणानां पुरतः-अग्रभागे 'दो दो चामराओ पन्नत्ताओ' द्वे द्वे चामरे प्रज्ञप्ते-कथिते, 'ताओ णं चामराओ' तानि खलु चामराणि 'चंदप्पभवइरवेरुलिय णाणामणिरयणखचियदंडा' चन्द्रप्रभवज्रवैडूर्य नानामणिरत्नखचितदण्डानि, चन्द्रप्रभः-चन्द्रकान्तमणिः, वज्जम्-तदाख्यो रत्नविशेपः वैडूर्य प्रसिद्धम् एतानि चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नाना-अनेकप्रकाराणि च मणिरत्नानि खचितानि येषु दण्डेषु तानि वनी दुई हैं। 'दद्दरमलयसुगंधिसव्वोउयसुरभिसीयलच्छाया' कपडे से छाने गये मलयचन्दन के द्रव्यकी जैसी खुसबू होती है वैसी खसब इनकी शीतल छाया में आती है, और वह शीतल छाया छह ऋतुओं की सुरभि से परिपूर्ण बनी रहती है 'मंगलभत्तिचित्ता' इन छत्तो पर-हर एक छत्ते के ऊपर-स्वस्तिक आदि आठ संगल द्रव्यों के चित्र बने हुए है। 'चंदागारोवमा वट्टा' चन्द्रमाके आकार के जैसा इनका आकार है अर्थात् वह-वृत्त-गोल है 'तेसिंणं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ' इन तोरणों के आगे दो दो चामर कहे गये हैं। 'ताओ णं चामराओ चंदप्पभवइरवेरुलियणाणामणिरयणखचियઆઠ શલાકા–સરિયાએ લગાવવામાં આવેલ છે. એ સરિયાઓ સુંદર એવા सोनाना मनावे छे. 'दहरमलयसुगंधि सव्वोउय सुरभिसीयलच्छाया' ४५४थी ચાળવામાં આવેલ મલય ચંદનના દ્રવ્યની જેવી ખુસ–સુગંધ હોય છે એવી સગંધ તેની શીતલ છાયામાંથી આવે છે. અને તે શીતલછાયા છ એ ત્રાઓની सुमधथी परिपूर्ण अनेस रहे छ. 'मंगलभत्तिचित्ता' को ४२४ छत्रीनी ५२ स्वस्ति। विगैरे मा प्रारना मण द्रव्याना यित्री मनेसा छे. 'चंदागारोवमा वटा' यद्रभाना मा२ । तेन माडा२ छ. अर्थात ते वृत्त- गोवाणा तेसिं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ' ये तोरणी माण भण्मे याभरे। रामपामा मावेश छ. 'ताओ णं चामराओ चंदप्पभवइरवेरुलिय
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy