SearchBrowseAboutContactDonate
Page Preview
Page 1249
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.५ सू.१३३ वादरादीनामल्पवहुत्वनिरूपणम् १२२७ स्थानानि प्रज्ञप्तानि तथा-यत्रैव वादरतेजस्कायिकानां पर्याप्तकानां स्थानानि तत्रैवापर्याप्तकानां वादरतेजस्कायिकानां स्थानानि प्रज्ञप्तानि) वादरवनस्पतिकायिकास्तु-त्रिष्वपि लोकेषु भवन्ति । उक्तञ्च-प्रज्ञापनाया स्थानाख्यद्वितीयपदे'कहि णं भंते ! वायरवणस्सइकाइया णं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सहाणेणं सत्तसु घणोदहीसु-सत्तसु घणोदहीवलएसु अहोलोए पायाळेमु भवणेसु भवणपत्थडेसु उडलोए कप्पेस विमाणावलियासु विमाणपत्थडेस तिरियलोए अगडेसु तलाएसु नदील दहेसु वावीसु पुक्खरिणीसु गुंजालियासु सरेसु सरपंतियासु उज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेमु समुद्देसु सव्वेसु चेव जलासएमु जलहाणेसु, एत्थ णं वायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा के स्थान हैं वहीं पर अपर्याप्त बाद तेजस्कायिक जीवों के स्थान हैं अतः प्रत्येक शारीर वादर वनस्पतिकायिकों की अपेक्षा यादर पर्याप्त तेजस्कायिक जीव असंख्यातगुणे हीन हैं ऐसा कथन स्पष्ट हो जाता है तथा इनकी अपेक्षा वे असंख्यातगुणें अधिक हैं यह कथन पुष्ट हो जाता है। क्योंकि बादर वनस्पतिकायिक जीव तीनों लोकों में हैं । प्रज्ञापना के द्वितीय स्थानपद में ऐसा ही कहा हुआ है-'कहिणं भंते ! चादर वणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ? सहाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलएसु अहोलोए पायालेसु भवणेतु अवपत्थडेसु उडलोए कप्पेसु विमाणावलियासु विमाणपत्थडे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु बावीसु पुक्खरिणि गुंजालियासु सरेसु सरपंतीसु, उज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु, दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलहाणेसु एत्थर्ण ક્ષાથી ૫ પાંચ મહાવિદેહમાં અને જ્યાં પર્યાપ્ત બાદર તેજરકાયિક જીવોના સ્થાન છે ત્યાંજ અપર્યાપક બાદર તેજસ્કાયિક જીના સ્થાને છે, તેથી પ્રત્યેક શરીર બાર વનસ્પતિકાચિકેના કરતાં બાદરપર્યાસક તેજસ્કાયિક જીવ અસંખ્યાતગણા ઓછા છે. એ રીતનું કથન સ્પષ્ટ થઈ જાય છે. તથા તેના કરતાં તેઓ અસંખ્યાતગણુ વધારે છે. એ કથન પષ્ટ થાય છે. કેમકે–આદર વનસ્પતિકાયિક જીવ ત્રણે લોકમાં છે. પ્રજ્ઞાપના सूचना मीत स्थानमा मे प्रभारीनु ४थन ४२वामां आवेस -'कहि णं भंते । पादरवणरसइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सटाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलासु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उढलोए कापेलु विमाणावलियासु विमाणपत्थडेमु तिरियलोए अगडेसु तलाएसु नदीसु दहेमु वावीसु पुक्खरिणिसु गुंजालिगासु सरेसु सरपंतिसु, उज्झरेसु चिल्लालेसु पल्लालेमु, दीवेसु, सगुद्देसु सव्येसु चेव जलासपसु जलट्ठाणेसु एत्यणं वायर
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy