SearchBrowseAboutContactDonate
Page Preview
Page 1250
Loading...
Download File
Download File
Page Text
________________ - १२२८ जीवामिगमसूत्र ‘पन्नत्ता, तथा जत्थेव वायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता तत्थेव वायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" (कुत्र खलु भदन्त ! वादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! स्वस्थानेन सप्तसु घनोदधिषु सप्तसु घनोदधिवलयेषु अधोलोके पातालेपु भवनेषु भवनप्रस्तटेषु ऊर्ध्वलोके कल्पेषु विमानावलिकासु विमानप्रस्तटेसु तिर्यग्लोके अगडेसु तलावेषु नदीपु इदेषु वापीषु पुष्करिणीषु गुञ्जालिकासु सरस्सु सरम्पङ्क्तिकामुं उज्झरेषु चिल्लेषु पल्वलेषु विपिनेषु द्वीपेषु समुद्रेषु सर्वेष्वेव जलाशयेषु जलस्थानेषु अत्र खलु वादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानितथा-यत्रैव वादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि तत्रैवबादरवनस्पतिकायानामपर्याप्तकीनां स्थानानि प्रज्ञप्तानि) ततः क्षेत्रस्याऽसंख्येयगुणत्वाद् उपपद्यन्ते बादरतेजस्कायिकापेक्षया प्रत्येकशरीरवादरवन घायर वणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता' तथा 'जत्थेव .वायर वणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता तत्थेवं वायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता' इसका भाव यही है कि उर्ध्वलोक में, मध्यलोक में और अधोलोक में सर्वत्र बादर वनस्पतिकों के स्थान हैं अधोलोक में सप्तधनोदधियों में सप्त धनो• दधिवात वलय आदिकों के में, उर्ध्वलोक में, कल्पों में विमानावलिका आदिकों में, मध्यलोक में जितने जलाशय जलस्थान आदि प्रदेश हैं • उनमें इनके स्थान हैं। जहां पर पर्याप्त बादर वनस्पतिकायिकों के .स्थान हैं-वही पर अपर्याप्त बादरे वनस्पतिकायिकों के स्थान हैं। अतः इस तरह इनके क्षेत्र की असंख्यात गुणता होने से ये प्रत्येक शरीर बादर वनस्पतिकायिक बादर तेजस्कायिकों की अपेक्षा असंख्यातशुणे सध जाते हैं। 'वायरणिओया असंखेज्जगुणा' प्रत्येक -वणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता' तथा 'जत्थेव वायर वणस्सइकाइयाण पज्जत्तगाणं ठाणा पण्णत्ता तत्थेव बायर वणरसइकाइयाणं अपज्जतगाणं ठाणा पण्णत्ता' मा ४थनन मा छ है-. मध्यता भी, અને અલાકમાં બધેજ બાદર વનસ્પતિકાયિકેના સ્થાને છે. અલેકમાં, સાત ઘને દધિમાં સાત ઘને દધિવાતવલય વિગેરેમાં ઉર્વિલોકમાં, કલ્પમાં વિમાનાવલિકા વિગેરેમાં, મધ્યલેકમાં જેટલા જલાશય જલસ્થાન વિગેરે પ્રદેશ છે. તેમાં તેઓના સ્થાને છે. જ્યાં પર્યાપ્ત બાદર વનસ્પતિકાચિકેના સ્થાને છે. ત્યાં જ અપર્યાપક બાદર વનસ્પતિકાચિકેના સ્થાને છે. તેથી આ રીતે તેઓના ક્ષેત્રનું અસંખ્યાતગણ પણું હોવાથી પ્રત્યેક
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy