SearchBrowseAboutContactDonate
Page Preview
Page 1248
Loading...
Download File
Download File
Page Text
________________ १२२६ जोषामिगमसूत्र द्वितीयस्थानपदे-'कहि णं भंते ! वायर तेउकाइयाणं पजत्तापजत्ताणं ठाणा पम्नत्ता ? गोयमा ! अंतो मणुस्सखेत्ते अडाइज्जेसु दीवसमुद्देसु निवाघाएणं पन्नरससु कम्मभूमीसु वाघाएणं पंचमु महाविदेसु एत्थ णं वायर सेउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता'. तथा-'जत्थेव वायर तेउकाइयाणं पज्जत्ताणं ठाणा पन्नत्ता तत्थेव अपज्जत्तगाणं बायरतेउकाइयाणं ठाणा पन्नत्ता' कुत्र खलु भदन्त ! वादर तेजस्कायिकानां पर्याप्ताऽपर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! अन्तर्मनुष्यक्षेत्रे सार्धतृतीयेषु द्वीपसमुद्रेषु निर्व्याघातेन पंचदशसु कर्मभूमिषु व्याघातेन पंचसु महाविदेहेषु अत्र खलु बादरतेजस्कायिकानां पर्याप्तकानां बादर तेजस्कायिक मनुष्यक्षेत्र में ही होते हैं-प्रज्ञापना में ऐसा ही कहा गया है-'कहिणं भंते ! बादरतेउकाइयाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? 'गोयमा ! अंतो मणुस्सखेत्ते अड्राइज्जेसु दीवसमुदेसु निव्वाघाएणं पन्नरससु कम्मभूमीसु वाघाएणं पंचसु सहाविदेहेसु एत्थणं बायर तेउक्काइंयाण ठाणा पन्नत्ता' तथा-'जत्थेव बायर तेउकाइयाणं पज्जत्ताणं ठाणा पन्नत्ता तत्थेव अपज्जत्ताणं वायर तेउकाइया णं ठाणा पनत्ता' गौतम ने प्रभु से जब ऐसा प्रश्न किया कि हे भदन्त ! बादर तेजस्कायिक जीवों के चाहे वे पर्याप्तावस्था वाले हों चाहे अपर्याप्तावस्था वाले हों स्थान कहां पर कहे गये हैं ? तब गौतम से प्रभु ने ऐसा कहा-हे गौतम ! पर्याप्ता पर्याप्त बादर तेजस्कायिक जीवों का स्थान-निवास-नियाघात की अपेक्षा इतनी जगह कहा गया हैमनुष्यक्षेत्र में, अढाइद्वीप में और १५ कर्म भूमियों तथा व्याघात की अपेक्षा ५ महाविदेहों में एवं जहां पर्याप्त चादर तेजस्कायिक जीवों गाय छे. प्रज्ञापन। सूत्रमा मकर प्रभारी वाभा मावत छ. 'कहिण भते! बादर तेउकाइयाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता, गोयमा ! अंतो मणुस्सखेत्ते अड्ढाइजेसु दीवसमुद्देसु निव्वंाधाएणं पन्नरससु कम्मभूमिसु वाघाएणं पंचसु महाविदेहेसु एत्थणं बायर तेउक्काइयाणं ठाणा पण्णत्ता; तथा जत्थेव बायर तेउकाइया णं पज्जत्ताणं ठाणा पण्णत्ता तत्थेव अपज्जत्ताणं बायर तेउकाइयाण ठाणा पण्णत्ता' ગૌતમસ્વામીએ પ્રભુશ્રીને જ્યારે એવું પૂછ્યું કે-હે ભગવન્ ! બાદર તેજસ્કાચિક જીના (ચાહે તેઓ પર્યાપ્ત અવસ્થાવાળા હોય કે ચાહે અપર્યાપ્ત અવસ્થાવાળા હાય) સ્થાને ક્યાં આવેલી છે? આના ઉત્તરમાં પ્રભુશ્રીએ ગૌતમ સ્વામીને કહ્યું કે હે ગૌતમ! પર્યાપ્ત બાદંર તેજસ્કાયિક જીવોનું સ્થાન નિવાસ નિવ્વઘાતની અપેક્ષાએ આટલી જગાએ કહેવામાં આવેલ છે. જેમકે મનુષ્ય - - ક્ષેત્રમાં, અઢાઈ દ્વિપમાં અને ૧૫ પંદર કર્મભૂમિમાં તથા વ્યાઘાતની અપે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy