SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीला प्र.३ उ.३सू.१२५ सर्वप्राणभूतादीनां उत्पन्नपूर्वादिकम् ११२९ जघन्येनाऽन्तर्मुहूर्तम् ततो मृत्वा मनुष्याद.वुत्पादसम्भवात् । 'उक्कोसेणं वणस्सइकालो' उत्कर्षेण वनस्पतिकालः, वनस्पतिकायेषु-अनन्तकालं यावदवस्थानात् । वनस्पतिकालप्रमाणम्-यावान् शास्त्रान्तरे वनस्पतिकाल उक्तस्तावन्तं कालमिति भावः, अनन्ता उत्सपिण्यवसपिण्यः कालतः क्षेत्रतोऽनन्ता लोका असंख्येयाः पुद्गलपरावर्ताः ते खलु पुद्गलपरावर्ताः आवलिकाया असंख्येयोभागः इति । 'मणुस्से णं भंते ! मणुस्सेत्ति कालओ केवच्चिरं होइ' मनुष्यः खलु भदन्त ! मनुष्य इति कालतः कियच्चिरं भवति य इदानीं मनुष्यः स मनुष्यभवं परित्यज्य पुनः क्रियता कालेन मनुष्यभवं नाप्नोति ? भगवानाह--गोयमा ! जहन्नेणं अंतोमुहुत्तं तिन्नि पलियोक्माई पुव्व-कोडिपुहुत्तमभहियाइ" गौतम ! जघन्येनाsन्तर्मुहूर्तम् ततोऽनन्तरं मृत्वा तिर्यगादौ उत्कर्षतस्त्रीणि पल्योपसानि पूर्वकोटिपृथक्त्वाऽभ्यधिकानि तानि च महाविदेहेषु सप्तमनुष्यभवेषु पूर्वकोट्यायुष्केषु कर सीधा देवों में उत्पन्न नहीं होता है। 'तिरिक्ख जोणियस्स जहनेणं अंतो मुहुन्तं उक्कोसेणं वणस्सइकालो' तिर्यक योनिक जीवों की कायस्थिति जघन्य से एक अन्तर्मुहूर्त की है और उत्कृष्ट से वनस्पति काल प्रमाण है 'मणुस्से णं भंते ! मणुस्सेत्ति कालओ केवचिरं होइ' हे भदन्त ! मनुष्य की कायस्थिति कितनी है ? 'गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडिपुहुत्तमभहियाई हे गौतम ! मनुष्य की कायस्थिति जघन्य से एक अन्तर्मुहूर्त की है और उत्कृष्ट से पूर्वकोटि पृथक्त अधिक तीन पल्योपम की है । देव और नारक जीवों में कायस्थिति नही होती है। 'तिरिक्खज्जोणियस्स अंतरं जहन्नेणं अंतो मुहुत्तं उक्कोसेणं सागरोपम सयपुहुत्तसाइरेगं' तिर्यग्योनिक जीव का अंतर काल-विरहकाल सीधा हे पाथी पन यता नथी 'तिरिक्खजोणियस्स जहण्णेणं अंतो मुहुत्तं उकोसेणं वणस्सइकालो तिय योनि वानी आयस्थिति न्यथी मे मातभुत नी छे. मन. bट थी वनस्पति र प्रमाणुनी छे. 'मणुस्से पण भते ! मणुस्सेत्ति कालओ केवच्चिरं होई गवन् ! मनुष्योती यथात Beी छे, 'गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिन्ति पलिओवमाई पुन्वकोडि पुहुत्तममहियाई' हे गीतम! मनुष्यानी स्थिति धन्यथी ४ અંતર્મુહૂર્તની છે. અને ઉત્કૃષ્ટ થી પૂર્વ-કટિ પૃથકત્વ અધિક ત્રણ પલ્યોપમની छ, हेर भने २४ wi यस्थिति ती नथी. 'तिरिक्खजोणियस्स अंतरं जहण्णेणं अंतोमुहत्तं उक्कोसेणं सागरोपमसयपुहुत्तसाइरेगे' तियानि જીવોને અંતર કાળ અર્થાત વિરહ કાળ જઘન્યથી એક અંતમુહૂર્ત ને છે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy