SearchBrowseAboutContactDonate
Page Preview
Page 1144
Loading...
Download File
Download File
Page Text
________________ % 34 ११२२ जीवामिगमसूत्र ____ अथोद्वर्तनामाश्रित्याह- सोहम्गग देवाणं' इत्यादि । सौधर्मकदेवाः खलु भदन्त ! च्यवन्ति 'चइत्ता जहिं गच्छति तं भाणियन्वं' अनन्तरं च्यवित्वा ये यत्र गच्छन्ति तत्सर्वं भणितव्यम्, हे भदन्त ! सौधर्मकदेवा अनन्तरं च्यवित्वा कुत्र नैरयिकेपु-निर्यक्षु-मनुष्ये पु-देवेषु वा गच्छन्ति ? भगवानाह-गौतम ! नो नैरयिकप्त्पद्यन्ते न वा देवेपूत्पद्यन्ते, किन्तु तिर्यक्षु-मनुष्येपु' इत्यादि सर्वे प्रज्ञापनायाः पष्ठव्युत्क्रान्त्याख्यपदे यथा कथितं तथानाऽपि (विस्तराद्धिभेमि) वादरपर्याप्तपृथिव्यवनस्पतिपु पर्याप्तगर्भव्युत्क्रान्तिकतिर्यक् पञ्चेन्द्रियमनुष्येषु च संख्यातवर्पायुष्येपु एप च संक्षेपार्थः । एवमीशानदेवा अपि वक्तव्याः । ३३ सागरोपम की है सर्वार्थसिद्ध महाविमान में अजघन्योत्कर्षस्थिति ३३ सागरोपम की है। उद्वर्तनाद्वारं कथन-सोहम्मगदेवाणं अणंतरं चइता जहिं गच्छंति तं भाणियध्वं' हे भदन्त ! सौधर्म और ईशान के देव चवकर सीधे कहां पर जाते हैं ? क्या वे नैरयिकों में जाते है या यावत् देवों में जाते हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! हे गौतम ! वे नं नैरयिकों में उत्पन्न होते हैं और न देवों में उत्पन्न होते हैं किन्तु तिर्यञ्च एवं मनुष्यों में उत्पन्न होते हैं इत्यादि सब कथन जैसा प्रज्ञापना के ६ठे पद व्युत्क्रान्ति में कहा गया है वैसा वह सब यहाँ पर भी कह लेना चाहिये तथा च वे बादर पर्याप्तक पृथिवी कायिकों में चादर पर्याप्तक, अप्कायिकों में, चादर पर्याप्तक वनस्पतिकायिको में संख्यात वर्ष की आयु वाले पर्याप्तक गर्भज तिर्यम् पंचेन्द्रियों में વિમાનમાં અજઘન્યત્કર્ષ સ્થિતિ ૩૩ તેત્રીસ સાગરેપની છે. द्वतनद्वारनु थन . 'सोहम्मगदेवाणं अणंतर चइत्ता जहिं गच्छंति तं भाणियव्वं भगवन् સૌધર્મ અને ઈશાન કલ્પના દે ચવીને સીધા ક્યાં જાય છે ? શું તેઓ નૈરયિકમાં જાય છે? અથવા ચાવત્ દેવામાં જાય છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री छ -'गोयमा ! 3 गौतम ! तेसो नयिमा उत्पन्न थता नथी. તેમજ તેઓ દેશમાં પણ ઉત્પન્ન થતા નથી. પરંતુ તિર્યંચ અને મનુષ્યમાં ઉત્પન્ન થાય છે. આ-વિગેરે તમામ પ્રકારનું કથન પ્રજ્ઞાપના સૂત્રના ૬ છઠા વ્યુત્કાંતિપદમાં જે પ્રમાણે કહેવામાં આવેલ છે. એ જ પ્રમાણેનું તે તમામ કથન અહીયાં પણ કહી લેવું જોઈએ તે એ રીતે છે–એ બાદર પર્યાપ્તક પૃથ્વી કાચિકેમાં બાદર પર્યાપ્તક 'અપર્યાપ્તકમાં, બાદર પર્યાપ્તક વનસ્પતિ માં સાત વર્ષની આયુષ્યવાળા પર્યાપક ગર્ભજ તિર્થ પંચેન્દ્રિયામાં
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy